SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमदावाद. १००१. सं. १९१५ वर्षे ज्ये० शुदि ९ सोमे श्रीश्रीमालज्ञा श्रे० रत्ना भा० रही सु० हापासाजणाभ्यां पितृमातृश्रेयोर्थ श्रीशान्तिनाथबिंबं का० प्र० श्रीविद्याधरगच्छे श्रीहेमप्रभसूरिभिः । सापुरवास्तव्य ॥ १००२. सं. १९९१ वर्षे वैशाख वदि २ सोमे श्रीमालज्ञा ० ० वडूया भा० बाली पु० रत्नाकेन भा० लषमादे पु० सिंघा भा० वरादिकुटुंबयुतेन स्वश्रेयसे श्रीसुमतिनाथबिंबं का० प्र० चित्रवालगच्छे श्रीवीरचन्द्रसूरिभिः । अहमदावादे || O .१० ००३. सं. १५१३ वर्षे मात्र वदि २ शुक्रे श्रीश्रीमालज्ञा० ० गोपाल भा० धाऊं सु० जयतसिंहेन भा० वीरू सु० भीमादिकुटुंबयुतेन स्वपितृमातृश्रेयसे श्रीमुनिसुव्रतस्वामिबिंबं सद्गुरूणामुपदेशेन का० प्र० च विधिना अहम्मदावादपुरे || १००४. सं. १९०७ वर्षे वैशाख वदि ११ बुधे श्रीश्रीमालज्ञा० पितृ जांटा मातृराजू श्रेयसे सु० रत्नाकेन श्रीश्रेयांसनाथबिंबं का ० श्रीपूर्णिमापक्षे श्री साधुसुंदरसूरीणामुपदेशेन प्र० श्रीसंघेन । पारिवास्तव्य ॥ श्रे० १००५. सं. १९१५ वर्षे फागणवदि ४ उकेशज्ञा • तेलहरा गोत्रे [० पद्मा भा० जटकू सु० श्रे० धर्मसी भा० धर्मादे सु० चांपान भा० २ चांपलदे कुतिगदे भ्रा० समघर भा० सहजलदे वीरा भा० वीजलदे धना भा० राजू पांचा भा० माणिक सहसा भा० वील्हा प्रमुख कुटुंबयुतेन स्वश्रेयोऽर्थं श्रीधर्मनाथबिंबं का० प्र० श्रीरत्नशेखरसूरिभिः ॥ १००६. सं. १५४७ वर्षे मात्र शुदि १२ श्रीश्रीमालज्ञा० दो० चरथा भा० भोलीयुतेन गयाकेन भा० रत्नादे श्राविकया श्रीकलिकुंडबिंबं का० प्र० पिप्पलगच्छे श्रीसूरिभिः ॥ For Private And Personal Use Only १००७. सं. १४३२ वर्षे मात्रमासे शुक्लपक्षे पूर्णिमायां गुरुवासरे पुण्यपत्तनक्षेत्र पोरवाडजातीयेन सा० गोदां झांझणेन श्रीसुविधिनाथबिंबं
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy