SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमदावाद. ९९०.सं.१७२१ वर्षे ज्ये.शुदि ३ श्रीसीरोहीनगरवास्तव्य प्राग्वाटज्ञा० वृद्धशाखीय सा० मेहीजल सु० सं० कमाकेन श्रीनेमिनाथबिंब का० प्र० च तपागच्छे भ० श्रीविजयानंदसूरिपट्टे भ० श्रीविनयराजसूरिभिः ॥ ९९१. सं. १३८० ज्ये. शुदि १४ गुरौ ब्रह्माणगच्छे श्रीमालीयपितृमेलिगमातृमाल्हणदेवीश्रेयसे सु० देवसिंहेन श्रीशान्तिनाथबिंब का० प्र० श्रीबुद्धिसागरसूरिभिः ॥ - ९९२. सं. १५०६ वर्षे वैशाख शुदि ६ दिने श्रीश्रीमालज्ञा० सा० सरपण भा० टीबू सु० सदाकन भा० वल्हादे भ्रातृ हेमराज भा० मटकू भ्रा० देवराज भा० देवसिरिप्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीचन्द्रप्रभस्वामिबिंबं का० प्र० तपाश्रीरत्नशेखरसूरिभिः ॥ ९९३. सं. १५१७ वर्षे माघशुदि ४ शुक्रे असाउलिवास्तव्य श्रीश्रीमालज्ञा० सा० धना भा० धनादे पु० सा० महिराज भा० चंगाइ पु० नरपाल हरपाल तेजपाल स्वश्रेयसे श्रीसंभवनाथबिंब का० प्र० श्रीवृद्धतपापक्षे श्रीरत्नसिंहसूरिभिः॥ ९९४. सं. १९०९ मार्गशीर्षशुदि श्रीश्रीमालज्ञा० देवसी भा० देवलदे सु० सा० सर्वण भा० टीवू सु० सा० सदा भा० वल्हादे श्राविकया स्वदेवर सा० हेमा भा० मटकू देवा भा० देवसिरिप्रमुखकुटुंबयुतया स्वश्रेयोऽर्थ श्रीशंभवनाथबिंबं का० प्र० तपागच्छेशश्रीसोमसुंदरसूरिशिष्यश्रीमुनिसुंदरसूरिपट्टे श्रीरत्नशेखरसुरिभिः अहमदावादनगरे॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy