SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ अमदावाद मदे सु० सा० महिराज सीनीनाम्ना श्रीवर्धमानबिंब का०प्र० श्रीविजयदानसूरिभिः प्र०॥ ___९५०. सं. १५०० वर्षे वैशाख सु० ५ गुरौ श्रीश्रीमालज्ञा० म. पाल्हणसी भा० मांकु पितृमातृश्रेयोर्थ सु० मं० अंबोडाकेन श्रीवासुपूज्यमुख्यपंचतीर्थी का० वृद्धथिराद्रागच्छे श्रीपूर्णभद्रसूरिभिः प्र० सर्वसूरिभिः ॥ .९५१. सं. १५१३ वर्षे माघ वदि २ शुक्रे श्रीवीरवंशे श्रे० रामा भा० गउरी पु० श्रे० नाईआसुश्रावकेण भा० धनी पु० धर्मसी भ्रातृ भाणा प्रमुखसमस्तकुटुंबसहितेन श्रीअंचलगच्छे गुरश्रीनयकेसरिसूरीणामुपदेशेन स्वश्रेयसे सुमतिनाथबिंब का० प्र० श्रीसंघेन ॥ __९५२. सं. १४८८ वर्षे कार्तिक शुदि २ सोमे कर्पटवाणिज्यवास्तव्य श्रीश्रीमालज्ञा० श्रे० सीहा भा० संसारदे तयोः सु० श्रे० माईआकेन भा० चांपु सु० वाछा भ्रातृ श्रे० सोमा भा० राऊ गोधागुणिआदिकुटुंयुतेन स्वश्रेयसे श्रीअजितनाथबिंबं का० प्र० तपागच्छनायकश्रीसोमसुदरमूरिभिः॥ । ____९५३. सं. १५३६ वर्षे ज्ये. वदि ८ आसापल्लीवास्तव्यश्री श्रीमालज्ञा० मं० समधर भा० रूपिणि सु० सा. वीरपाल भा० अधकू सु० सिंहदत्त प्र० कुटुंबयुतेन श्रीशंभवनाथविं का० स्वश्रेयसे प्र० श्रीसूरिभिः ॥ ९५४. सं. १५८० वर्षे वैशाख वदि १३ शुके श्रीश्रीमालीज्ञा० मं० हीरा भा० सखी सु० मं० हेमा भा० हमीरदे पु० भचा भा० वनी पु० अमरायुतेन स्वश्रेयसे श्रीपम्प्रभस्व मिश्रिीपू० श्रीपुग्यरत्न• सूरिपट्टे श्रीमुनिरत्नसुरीणामुपदेशेन का० प्र०॥ ९५५. सं. १५३१ वैशाख वदि ११ चन्द्रे श्रीओसवंशे मं० For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy