SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. ९१८. सं. १५६८ वर्षे वैशाख वदि ३ गुरौ श्रीश्रीनालज्ञा० बु०. महिराज भा० पुरी पु० सालिग भा० रूडी पु० वासा नुला मातृपितृश्रेयोर्थ श्रीसुमतिनाथवि का० प्र० श्रीनागेन्द्रगच्छे भ० श्रीहेमसिंघसूरिभिः । काकरेवासमीग्रामे ॥ ९१९. सं. १५४३ वर्षे वै. वदि १० शुक्र श्रीश्रीमालज्ञा० मं० माईआ भा० सूदी पु० पौत्रयुतेन श्रीकलिकुंडपार्श्वनाथबिंबं का० प्र० चित्रावालगच्छे श्रीसोमदेवसूरिभिः ॥ रीचीरोड उपरना श्रीमहावीरस्वामिना देराना लेखो. ९२०. सं. १५५७ वर्षे फा.शुदि २ शुक्रे अहम्मदावादवास्तव्य श्रीश्रीमालज्ञा० श्रे० चोपसु०. श्रे० सदिन भा० अती तत्पु० भोजा भा० चंगाई तत्पु० वर्धमान प्रमुखसमस्तकुटुंबसंततिश्रेयोर्थ श्रीशीतलनाथबिंबं का० प्र० पिप्पलगच्छे श्रीपद्मानंदसूरिभिः ॥ __९२१. सं. १५३० वर्षे फा. शुदि ७ बुधे उकेशज्ञा० सा० पोमा भा० लीलाई सा० मदन भा० नीकीसुश्राविकया श्रेयसे पु० सा०....प्रमु कुटुंबश्रेयोर्थ अंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीधमनाथबिंब का० प्र० श्रीसंघेन ॥ ९२२. सं. १५१६ वर्षे वैशाख वदि २ गुरौ श्रीश्रीमालज्ञा० व्य० घोटा भा०. गंगादे सु० भीमाकेन पितृव्य गदा भा०. जमनादे श्रेयोऽर्थ श्रीसुमतिनाथबिंब का० प्र० श्रीपिष्पलगच्छे भ०, श्रीउदयदेवसूरिभिः । अछीआणावा. For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy