SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. १६५ ९०५. सं. १५१६ वर्षे आषाढ शुदि ३ खौ ऊकेशवंशे भं० गोत्रे भं० सादा भा० सहजलदे भं० देवराज भा० फदू स्वपुण्यार्थी पुत्र पति रत्ना गुणीयायुतेन श्रीनमिनाथबिंबं का ० श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनसुंदरसूरिभिः प्र० ॥ ९०६. सं. १४६० वर्षे प्रा० ज्ञा० श्रे० करणा भा० करमी सुत खीमसिंह चांपादिभिः स्वश्रेयोर्थं श्रीश्रेयांसनाथ बिंब.... का० प्र० श्रीसूरिभिः || ९०७. सं. १४९९ वर्षे ज्येष्ठ वदि ११ खौ ओसवालज्ञा सा० वेला पु० गुणसी भा० हासू पु० सा० संजलेन पिता पु० श्रीकुंनाथर्बिवं का० प्र० श्रीनाणगच्छे श्रीशांतिसूरिभिः ॥ शुभम् । .... asda ० ९०८. सं. १४९३ वर्षे फा. वदि ११ गुरौ प्रागवंशे सा० खेता भा० उमादे सुत भीडाछत्र धरणकेन श्रीअंचलगच्छेश श्रीजयकीर्तिसूरीणामुप० श्री शीतलनाथबिंबं का० ॥ For Private And Personal Use Only ९०९. सं. १४९२ वर्षे चैत्र वदि ५ शुक्रे श्रीश्रीमालज्ञा • श्रे० साजण भा० माकु (ऊ) पितृमातृश्रेयसे सुतसहस केन श्रीकुंथुनाथमुख्यपंचतीर्थी का० पूर्णिमापक्षे श्री भीमपल्लीयश्रीपासचन्द्रसूरिपट्टे श्रीजयचंद्रसूरीणामुपदेशेन प्र० ॥ ९१०. सं. १५०७ प्राग्वाटव्य० सिंघा भा० सिंगारद पुत्रव्य ० बसुकेन भा० लहकू पु. देल्हा.... करणाकर्मादियुतेन श्रीसंभव बिंबं का ० प्र० तपाश्रीसोमसुंदरसूरिशिप्यश्रीरत्नशेखरसूरिभिः ॥ ९११. सं. १९१३ पोष वदि ५ रवौ श्रीश्रीमालज्ञा० व्य० देवड भा० वमकु पु० धर्मसीह पितृमातृश्रेयोर्य श्रीश्रेयांसनाथवित्रं का ० प्र० नागेन्द्र गच्छे श्रीविनयप्रभसूरिभिः । काकरिगुरं ॥ ९१२. सं. १४९० वर्षे वैशाख शुदि ७ गुरौ श्रीमसाणगच्छे
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy