SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. १२५ हर्या भा० हीरादे सुत तेजाकेम पितृश्रे० श्रीसुविधिनाथविबं का० प्र० भावडारगच्छे श्रीवीरसूरिभिः ॥ ७०६. सं. १३८८ वर्षे माघ शुदि ६ सोमे उकेशगच्छे आदित्यनागगोत्रे शाखीरदेवात्मज शा भंडुक भा० मुरवाहि पुत्र ऋदपाल लक्ष्मणाभ्याम् भ्रातृधनसिंह देउसिंह पासचंद्र पुनसी सहिताभ्यां कुटुम्बश्रे० शांतिनाथवि का० प्र० ककुदाचार्यसंताने श्रीककसूरिभिः ।। ७०७. सं. १५६८ वर्षे मागशर सुदि ७ श्रीउकेशवंशे साधुशाखायां शा देल्हा भार्या देशहाणदे सुत शा कडुआकेन भ्रातृ सिंघा शा० महिराज शा प्रथमा भ्रातृव्य जागा परिवारयुतेन स्वश्रेयोर्थ श्रीशांतिनाथविबं का० प्र० खरतरगच्छाधिराजश्रीजिनभद्रसूरियुगप्रवरागमे ॥ ___७०८. सं. १६१६ वर्षे असाड सु. ५ गुरु श्रीमहिता आणपुत्र सहसकीरण भार्या रंगादे श्रीखरतरगच्छे जिनसिंघसूरिभिः शांतिमाथबिंब प्र० का० ॥ ७०९. सं. १७५१ वर्षे आषाढ शुदि ८ बुधे राजनगरवास्तव्य पोरवाडज्ञातिय वृद्धशाखायां सा० बवली भा० रामबाई सुत साविरा भा० सेवत्री सुत जेवादिपरिवारयुतेन श्रीचंद्रप्रभस्वामिबिंबं कारापितं प्रतिष्ठितं च श्रीतपागच्छे भ० श्रीविजयप्रभसूरिपट्टे संविग्नपक्षे विमलशाखायां भ० श्रीज्ञानविमलसूरिभिः ॥ ___ ७१०. संवत् १८९३ शाके १७५८ वर्षे माघ शुदि १० बुधे श्रीराजनगरे पोरवाडवृद्धशाखायां सा० सौभाग्यचंद तत्पुत्र सा० विजयचंद श्रीअजितनाथबिंब कारापितं श्रीविजयआणंदमूरिगच्छे भ० श्रीधनेश्वरसूरिभि प्र० ॥ ___ ७११. सं. १३८० महा शुदि ६ भोम उकेशगच्छे आदित्यनागगोत्रे सा० पिरदेवात्मज स. भंटुक भा० मोषाहि पुत्र रुद्रपाल For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy