SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AAAA जैनप्रतिमा लेखसंग्रह. आदीश्वरजीना गभारानी प्रतिमाओना लेखो. ५६५. सं. १५१६ वर्षे कार्तिक वदि २ सोमे ढंढेर श्रीश्रीमालज्ञातीय दोसी सायर सुत दोसी नरचंद भा० लखी तत्पुत्र दोसी तेजाकेन भा० रहीसहितेन पितृमातृआत्मश्रेयोर्थ श्रीसुविधिमाथबिंब का प्रधान श्रीपूर्णिमापक्षे भट्टा० श्रीजयप्रभसूरीणामुपदेशेन प्रतिष्ठितम् ॥ ५६६. सं. १५६७ वर्षे वैशाख वदि ४ शुक्रे श्रीमालज्ञातीय श्रे० बहुआ भार्या रूपदे पु. कान्हा भा० मुनिसहितेन स्वपूर्वजनिमित्तं श्रीवासुपूज्यबिंबं कारापितं प्र० श्रीनागेंद्रगच्छे भ० श्रीहेमरत्नसूरिभिः ।। ५६७. संवत् १५१३ ज्ये. सु. ३ गुरौ श्रीश्रीमालज्ञातीय व्यव० अर्जन भा० अहिवलदे लघुपुत्र लक्ष्मण भा० लखमादे श्रेयसे वृद्धसुख कूरकणेन भा० वरजूसहितेन श्रीमुनिसुव्रतस्वामिमुख्यचतुर्विजातिपट्टः का० पूर्णिमाषक्षे गंधारीया भ० श्रीधनप्रभारिपट्टे भ० श्रीमुनिसुंदरसूहीगासुपदेशेन प्र०॥ ५६८. सं. १३३९ वर्षे वै. सु. ११ शुक्रे प्रा० ज्ञा. श्रे. आसल सुत सिद्धपालेन श्रीशान्तिनाशक्विं का० प्र० श्रीसाणाम (१) कुंथुनाथजीना गभारानी प्रतिमाओना लेखो. ५६९. सं. १४९४ वर्षे प्राग्वा० श्रे० लाखा भा० मासु सुत श्रे० आसा.......श्रे० श्रीकुम्थुनाथबिंब का० प्र० तपागच्छेशश्रीलोमसुंदरसूरिभिः ॥ ५७०. सं. १५७६ वर्षे वैशाख सु. ६ सोने सदरपुरवास्तव्य प्रा. ज्ञातीय श्रे० तोडा भा० लाच्छी पु० श्रे० शाणाकेन भा० जीवी For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy