SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वडनगर. व्य० जयिता व्य० जसा व्य० जयवन्त पौत्र जयचंदप्रमुखकुटुम्बपरिवृतेन श्रीशांतिनाथबिंब कारितं। प्र० बृहत्तपापक्षे श्रीलब्धिसागरसूरिपट्टे श्रीधनरत्नसूरि श्रीसौभाग्यसागरसूरिभिः ॥ ५४६. सं. १९५५ वर्षे वैशाख सु. ३ शनौ प्रा० ज्ञातीय श्रे० गोपाल भा० अघु सुत श्रे० बोवा भा० जाणी मुत श्रे० जेसिंगेन भा० जसमोद सुत पोपट प्रघमाकुटुम्बयुतेन श्रेयोऽर्थ श्रीधर्मनाथबिम्बं कारितं प्र० तपागच्छे श्रीहेमविमलसूरिभिः ॥ गालहउसैण्यग्रामे ॥ ५४७. सं. १५२७ वर्षे पौष वदि ९ सोमे श्रीश्रीमालज्ञातीय दोसी वस्ता सुत दो० पर्वत भार्या पोपटी पुत्र वज्राङ्गत भा० पहुति सुत तेजपालसहितेन पितृनिमित्तं श्रीसंभवनाथबिम्ब कारितं प्रतिष्ठितं सिड्रानिगच्छे भ० श्रीसोमचन्द्रसूरिभिः श्रीपत्तनवास्तव्य ॥ ५४८. सं. १५५७ वर्षे वैशाख सुदि १३ शनौ प्राग्वाटज्ञातीय दो० धर्मपा भा० लखमायी पु० दो० कुंरा भार्या चम्पायी पुत्र महिरराजप्रीत्यर्थं श्रीपद्मप्रभबिम्बं कारितं प्रतिष्ठितं श्रीहेमविमलसूरिभिः ॥ विसलनगरे. ५४९. सं. १६२८ वर्षे वैशाख सुदि ११ बुधे वटपल्लीवास्तव्य प्राग्वाटज्ञातीय वु० जगमालकेन भार्या बा० अजाई सुत पुंजा प्रमुखकुटुम्बयुतेन श्रीधर्मनाथबिंब कारितं प्रतिष्ठितं तपागच्छ भ० श्रीहीरविजयसूरिराज्यमहोपाध्यायश्रीकल्याणविजयगणिभिः॥ ५६० सं. १५६४ वर्षे माघ वदि २ बुधे प्राग्वाटज्ञातीय व्य० भादा भा० हीरु सुत व्य० जांटाकेन भा० टीहिकूप्रमुखकुटुम्बयुतेन स्वश्रेयोथै श्रीनमिनाथबिंबं का० प्र० तपागच्छे श्रीहेमविमलसूरिभिः गोलावास्तव्य ।। ५५१. सं. १९१५ वर्षे फा. सु. १२ प्राग्वाट.... .... .... श्रीसुपार्श्वनाथवि का० प्र० तपाश्रीमुनिसुन्दरसूरि पट्टे श्रीरत्नशेखरसूरि गच्छाधिपैः महिषानाका ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy