SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. (चोवीशी. शांतिनाथ मूल छे-एक पंचतीर्थीना उपर लेख नथी.) ५११. संवत् १९३५ वर्षे माघ शुदि ९ सोमे प्राग्वाटज्ञातीय मं० रामा भा० हेमाइनाम्न्या पंचम्युद्यापने प्रतिमापंचकं कारापितं श्रीअरनाथबिंब प्रति० श्रीउदयसागरसूरिभिः ।। ५१२. संवत् १२८४............कारितं प्र० अमरप्रभसूरिशिष्यैः श्रीनाणचंद्रमूरिभिः ॥ ५१३. सं. १५२५ वर्षे मागशिर शुदि १० शुक्रे मूंडहटासमीपे वोबडासणग्रामवास्तव्यषांटहङगोत्रे। सा० ४ रणिंग पु० पूंजा भा० हाजू पु० रसहजासागा । सहजा भा० कोरे सुतपानासहितेन । श्रीकुंथुनाथबिंब कारितं । प्रति श्रीकोरंटातपागच्छश्रीसर्वदेवसूरिभिः । ५० तपोरत्नउपदेशेन ॥ (मूलनायक शांतिनाथना गभारानी प्रतिमाओना लेखो संपूर्ण.)। शांतिनाथजीनी भमतीमां पेसतां५१४. संवत् १३०० ज्येष्ठ शुदि ५ गुरावद्येह श्रीमत्पत्तनवास्तव्य श्रीश्रीमालज्ञातीय ठः ठाडात्मज ठ० धींधाननुजमहः आसादे.... महं वैरिसिंहसुतमहं रणसिंहभार्यया ठ० जगसाहसुतया महं वयजलदेव्या पुत्र ठ० राजसिंहवरदेव........आत्मश्रेयोऽर्थ धवलकके जाल्योधरदेवगृहे श्रीनंदीश्वरवरद्वीपुर श्री.... .... .... शांतिनाथना देरा उपरना गभाराना--- __ ५१५. संवत् १५७० वर्षे माघ शुदि. १३ भोमे प्राग्वाटज्ञातीय श्रे० अमा भा० उमादे सु० जिवा सुरा भा० मूहवदे सुतहराजमातृपितृश्रेयोऽर्थ श्रीकुंथुनाथबिंब कारितं प्रतिष्ठितं श्रीनागेंद्रगच्छे श्रीहेमसिंघसूरिभिः ॥ कणसा गरठा सं० ५१६. सं. १९७५ वर्षे माघ वदि ५ गुरौ श्रीमूलसंघ भ० श्रीवि. १२ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy