SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८६ www.kobatirth.org वीसनगर. वीसनगर. Acharya Shri Kailassagarsuri Gyanmandir श्रीकल्याण पार्श्वनाथजीना मेडा उपर श्रीगोडीपार्श्वनाथजीना गभारानी प्रतिमाना लेखो. (सं. १२२० व. व. वदि ५ एक प्रतिमा उपर एटलुं वंचाय छे.) ४९६. सं. १४०१ वर्षे वैशाख वदि ३ बुधे श्रीमालजातीय मंत्रिषसु ( वस्तु ) पाल भा० ललितादेवि पुत्र मं० गांगाकेन श्रीपार्श्व - नाथविषं कारितं । प्रति० श्रीपूर्णिमापक्षीय श्रीसूरीणामुपदेशेन ॥ छ ॥ ४९७. संवत् १५५९ वर्षे महा शु. ११ खौ श्रीमूलसंघे भ० श्रीसकल कीर्त्ति तत्पट्टे भ० श्रीमुवनकीर्त्तितत्पट्टे भ० श्रीज्ञानभूषण तत्पट्टे भ० श्रीविजयकीर्त्तिगुरूपदेशात् ह० श्रे० खीमा भा० मरगदि श्रे० गणपति भा० मटी सु० जांइया भा० पूगा भ्र० गांगा भा० गंगादे सुत हरखा भा० हम ते नित्यं श्रीनेमिनाथं प्रणमति ॥ * ४९८. सं. १९११ माघ व० ४ श्रीउपकेशग़च्छे आदित्यनागगोत्रे सा० धरणिय भार्या सोनलदे पु० चाहडेन पितृश्रेयसे श्रीपद्मप्रभबिंवं का० प्र० श्रीकु० श्रीककसूरिभिः ॥ ४९९. सं. १४९१ वर्षे माघ शुदि ९ बुधे भणसालीगोत्रे उकेशवंशे सा० जयता ( नयता ) पुण्यार्थ पुत्र सा० जोलाकेन श्रीचंद्रप्रमस्वामिबिंबं कारितं प्रति० श्रीजिनसागरसूरिभिः ॥ ५००. सं. १४८८ वर्षे महा शुदि ५ सोमे उपकेशज्ञा ० वेगड - गोत्रे सा० जूला पुत्र सा० हरध भार्या पेतलदे पु० वीढ भा० वीमलदे पित्रोः श्रेयसे श्रीविमलनाथवित्रं का० प्र० श्रीबृहद्गच्छेशश्रीवीरभद्रसूरिभिः ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy