SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७८ www.kobatirth.org लाडोल, लाडोल. Acharya Shri Kailassagarsuri Gyanmandir श्री पार्श्वनाथजीना देरासरनी प्रतिमाओना लेख. ४५२. संवत् १५७९ वर्षे वैशाख शुदि ९ सोमे श्रीविद्यापुरखास्तव्यश्रीश्रीमालज्ञातीय मं० हांसा भार्या हमादे सुत मं० वरदे भार्या नाथी सुत जगमाल जद्रता अदा प्र० कुटुम्बयुतेन श्रीश्रेयांसनाथबिंब कारापितं स्वश्रेयसे पीप्पलगच्छे प्रतिष्ठितं श्रीसूरिभिः । ४५३. सं. १९६० वर्षे ज्येष्ठ वदि ८ बुधे श्रीस्तम्भतीर्थवास्तव्य श्री ओसवंश्य सो० जेसिंग भा० जासलदे सु० भुजबल भा० सांतू तथा हंसाई सु० सो० (भा) लाईयाडेन भा० धांडु सु० सो० लटकण हता मेधा सचवीर पंचायण पासवीरगोत्र श्रीचन्द सूरचंद प्र० कुटुम्बयुतेन लटकण भा० ललितादे सु० देवचन्दश्रेयसे श्रीविमलनाथबिंबं कारितं प्रतिष्ठितं श्रीसंडेरगच्छे श्रीईसरसूरिभिः || ४५४. सं. १५१० वर्षे प्राग्वाट ( तुंडा ) उंडावास्तव्य व्य• गांगा भार्या टीबू सुत व्य० गहिदाकेन स्वश्रेयसे श्रीपार्श्वनाथबिंबं का ० प्र० तपागच्छेश्वरैः श्रीरत्नशेखरसूरिभिः || श्रीरस्तु ॥ ४५५. सं. १९९९ वर्षे माघ वदि १२ लाडउलिनगरवास्तव्य ओसवालज्ञातीय शा० जेसा भार्या जसमादे पुत्र नरसिंगेन भार्या नायकद्रे पुत्र सा० जयवन्त श्रीवन्त देवचंद सूरचंद - हरिचंदप्रमुखकुटुंब युतेन श्रीमुनिसुव्रतस्वामिर्विवं कारितं प्रतिष्ठितं कोरंटगच्छे श्रीकक्कसूरिभिः । ( नवी नीकळेल आचार्यनी मूर्ति नीचेनो लेख.) ४५६. सं. १३३५ वर्षे चैत्र वदि ५ खौ चैत्रवालगच्छे श्रीपद्म For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy