SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. सिंहसूरिपट्टे श्रीहेमरत्नसूरिगुरूपदेशेन श्रीपार्श्वनाथादिचतुर्विंशतिपट्टः तयोः श्रेयसे कारितो विधिना प्रतिष्ठितः ।। ( चोवीशी ), ____ ४४१. सं. १९५३ वर्षे आषाढ शु. २ रवौ श्रीश्रीमालीज्ञातीय सा० सीधर भा० सोही सु० सा० जूठा भा० जसमादे सु० सा० महिपति भा० पदमाई सु० सा० डाहीआ-पोईआ-वरखानामकैः भीअजितनाथवित्र कारितं प्र० मलधारगच्छे श्रीसूरिभिः । सा० डाहीआ पूजनार्थ ॥ (पंचतीर्थी ). श्रीऋषभदेवना देरानी प्रतिमाओना लेखो. ४४२. सं. १५१० वर्षे आषाढ शु. २ वीसलनगरे उकेश क० वीरूआ भा० विल्हणदे पु० मुंभवेण भा० भरमादे पु० हेमा भा० हेमादे पु० ईसरादिकुटुंबयुतेन श्रीशीतलबिंबं का० प्र० तपागच्छेशश्रीसोमसुंदरसूरिशिष्यश्रीरत्नशेखरसूरिभिः ॥ ( पंचतीर्थी ). ४४३. सं. १५१४ वर्षे माह शुदि ६ बुधे उपकेशज्ञातीय लघुसंतानीय मं० सामल भा० लाडी पु० केल्हाकेन भा० केल्हण पुत्र धीर सहितेन आत्मश्रेयसे श्रीनमिनाथबिंब कारितं प्रतिष्ठितं श्रीउपकेशगच्छे श्रीद्विवंदनीकवृद्धशाखायां श्रीसिद्धसूरिभिः ॥ डाभीग्रामे । श्रीः ( पंचतीर्थी ). ४४४. सं. १५६६ वर्षे पोष वदि ५ सोमेश्रीश्रीमालज्ञातीय श्रे० देवा भा० देवलदे सु० हांसा भा० हांसलदे सुत कामा कोका वीरा वरदे हांसाकेन स्वपुण्यार्थ श्रीकुंथुनाथचतुर्विशतिबिंब कारितं पिप्पल. गच्छे श्रीपद्मानंदमूरिपट्टे श्रीविनयमागरसूरिप्रतिष्ठितं । वीजापुर वास्तव्य.॥ [ एक प्रतिमा उपर सं. १२६० एटलं बचाय छे............] vaara -wom For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy