SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. २८५. सं. १९१५ वर्षे माघ शुदि १ शुक्रे श्रीश्रीमालज्ञातीय सं० वइरसी मा० लष्मादे सु० वानर भा० मेंठू सु० गहगाकेन पितृमातृ आत्मश्रेयसे श्रीनमिनाथ बिंबं का० प्र० श्रीमुघकरगच्छे भ० श्री धनप्रभसूरिभिः । पाररीवा ० ॥ .५१ २८६. सं. १९८८ वर्षे फागणशुदि २ शुक्रे श्रीश्रीमालज्ञातीय श्रे० मेघा भा० राय.... माणकदे स्वश्रेयसे श्रीपार्श्वनाथबिंबं कारापितं ब्रह्माणमच्छे श्रीपततुटसूरिभिः || २८७. सं. १९१९ वर्षे वैशाख वदि ११ शुक्रे श्रीश्रीमालज्ञा० व्य० आल्हा भा० करणू सुत व्य० मेहाख्येन भा० धनी सुत ५ हासा सहसा सालिंग बडूखा रत्ना प्रभृतिकुटुंबयुतेन स्वपितृमातृश्रेयसे श्रीवासुपूज्यवित्रं पू० श्रीपुण्यरत्नसूरीणामु० का० प्रति० विधिना ॥ २८८. सं. १४१३ वर्षे ज्येष्ठ वदि २ शुक्रे श्रीश्रीमालज्ञातीय ० खर्द्धमे मा० मंसूणी पू० सोवा मा० सूगिरि पितृश्रेयोर्थ श्रीसुमतिनाथवित्रं कारितं प्रतिष्ठितं पिप्पल्याच्छे त्रिभवीया श्रीधर्मसबरसूरिपट्टे श्री सागरसूरिभिः || २८९. सं. १५२३ वर्षे फा. शु. ८ बुधे श्रीमालज्ञातीयसा. रत्ना भा० पूरी सुता पहुती नाम्न्या भर्तृवज्रांगसहितया आत्मश्रेयोर्थ श्रीविमलनाथविवं का० प्र० श्रीज्ञानसागरसूरिभिः ॥ २९०. सं. १४९१ वर्षे ज्येष्ठ वदि ८ खौ श्रीश्रीमालज्ञातीय सं० सिहा भा० माधलदे सुत सं० जांजणेन सुत सं. बाइड मा० तिलक्रूसहितेन पितृपितृव्यनिमित्तं स्वश्रेयसे श्रीमुनिसुव्रतस्वामिबिंबं का० प्र० पू० श्रीमाधुरत्नसूरिभिः ॥ For Private And Personal Use Only २९१. सं. १९१७ वर्षे वैशाख शुद्धि ६ शुक्रे श्रीओसवाल ज्ञा० मंडोवरागोत्रे सा० कमला मा० कमलादे । पु० सा० कुंरा
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy