________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५५) संवत् १५११ वर्षे ज्येष्ठवदि ९ खौ श्री श्रीमालज्ञातीय मं० वराद भा० वील्हणदे पितृमात्र श्रेयसे सुतमातरेण श्रीमुविधिनायबिंब कारितं श्री पूर्णिमापक्षे भीमपल्लिय भ० श्रीजयचन्द्रसूरीणामुपदेशेन प्रतिष्ठितम् । श्री
संवत् १५१२ वर्षे माघशुदि ५ सोमे श्री श्रीमालझातीयपट्टमाही आमातृ तेज श्रेयोऽथ मुतभोजावराभ्यां शांतिनाथर्विवं का० श्रीपूर्णिमापक्षे श्रीसाधुरत्नसूरीणामुपदेशेन प्रतिष्ठितम् । पूर्णिमापक्षेऽनुक्रमेण श्रीभद्रेश्वरमूरिः, श्रीमुनीश्वरसूरिः, श्रीरत्नप्रभसूरिः, श्रीमहेन्द्रसूरिः, श्रीरत्नाकरमूरिः सजाताः ।
શ્રી તપાગચ્છ-સમપ્રભસૂરિની પાટ પર શ્રી જગજીંદ્રસૂરિથયા. તેમણે પિતાના ગચ્છની શિથિલતા દેખી ગુરૂની આજ્ઞાનુસાર ચૈત્રવાલગીય શ્રીદેવપ્રભ ( स्निी साहाय्यथा (QिOMyरभाणियोद्धार ज्यों
For Private and Personal Use Only