________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४०१ )
अथ एवंभूतनयस्त्ररूपं लिख्यते ॥
एवं जह सदथ्यो, संतोभूओ तदन्नहा भूओ || तेणेवंभूअ नओ, सदथ्यपरो विसेसेणं ॥ १ ॥
एवं यथा घटचेष्टायामित्यादिरूपेण शब्दार्थो व्यवस्थितः तहत्ति तथैव यो वर्तते घटादिकार्थः स एवं सन् भूतो विद्यमानः तदन्नाहाभूओति वस्तु तदन्यथा शब्दार्थो - लंघन वर्तते सतत घटाद्यर्थोऽपि न भवति किं भूतो विद्यमानः येनैव मन्यते तेन कारणेन शब्दनयसमभिरूढनयाभ्यां सकाशादेवंभूतनयो विशेषेण शब्दार्थनयतत्परः अयं हि योषिन्मस्तकारूढं जलाहरणादिक्रियानिमित्तं घटमानमेव चेष्टमानमेव घटं मन्यते न तु गृहकोणादिव्यवस्थितं विशेषतः शब्दार्थतत्परोयमिति ॥ वंजणमध्येण ध्यंच, वंजणे णोभयं विसेसेइ । जह घडसद्दं चेठा । वयातहातंपि तेगेव ॥ १ ॥ व्यंज्यते अर्थोऽनेनेति व्यंजनं वाचकशब्दो घटादिः तं चेष्टावता एतद्वाच्येनार्थेन विशिनष्टि स एव घटः शब्दो यश्चेष्टावन्तमर्थे प्रतिपादयति नान्य इत्येवं शब्दमर्थेन नैयत्ये व्यवस्थापयतीत्यर्थः तथार्थमप्युक्तलक्षणमभिहितरूपेण व्यंजनेन विशेपयति चेष्टापि सैव या घटशब्देन वाच्यत्वेन प्रसिद्धा योषि
૨૬
For Private And Personal Use Only