________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यस्य क्रमद्वन्द्वमिभो नृनूतं सेव्यं सुरैराश्रयति स्म शान्तम् । नत्वा तमानन्दरमानिशान्तं सूपात्तसौख्यं विदधे निशान्तम् ॥३॥ रिंसया मुक्तमिमं वहन्तं प्रभुत्वमत्यद्भुतमर्तिवान्तम् । वशाभिरक्षुब्धमुपैति दान्तं राः स्वत्विषा येन जितो नितान्तम् ॥४॥ इतिमुदितमनस्को मूर्धगाचार्यनामाऽक्षरकमलनिवन्धैर्बन्धुरैः संस्तुयो यः कमलविजय सङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो
दत्तदृष्टिः सतुष्टिः ॥५॥
(६) यस्य प्रभावास्त्रिदिवच्युतस्य क्रीडास्वपि क्षीबमुखारविन्दः । अजेयशक्तिर्भुवि बन्धुवर्गश्चकार नामाजित इत्यवन्ध्यम् ॥१॥ अद्यापि यस्याजितशासनस्य सतां प्रणेतुः प्रतिमङ्गलार्थम् । प्रगृह्यते नाम परं पवित्रः स्वसिद्धिकामेन जनेन लोके ॥२॥ यः प्रादुरासीत् प्रभुशक्तिभूम्ना भव्याशया लीन कलङ्कशान्त्यै । महामुनिर्मुक्त घनोपदेहो यथारविन्दाम्युदयाय भास्वान् ॥३॥ येन प्रणीतं पृथुधर्मतीर्थ ज्येष्ठं जनाः प्राप्य जयन्ति दुखम् । गाङ्ग हृदं चन्दनपङ्कशीतं गजप्रवेका इव धर्मतप्ताः ॥४॥ सब्रह्मनिष्ठः सममित्रशत्रुर्विद्याविनिर्वान्त कषाय दोषः । लब्धात्मलक्ष्मीरजितो जितात्मा जिनः श्रियं मे भगवान विधत्ताम् ॥५॥
(मालिनीवृत्तम्) वरविजयविमानं पुण्यवान्प्रोज्इयसद्यो हतभवमनुजाङ्ग,
प्राप्तवान्प्राप्त रेखः । क्षपितभव भयारिध्ये यमूर्ति प्रभावोजिनवृषराशि मङ्गलं वो
ददातु ॥१॥
For Private And Personal Use Only