SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्यन्ति तं ज्ञानिजनाः परेशं, मूढो जन श्वेतसि तुष्णिमास्ते ॥ ४१ ॥ दृग्गोचरे स्तो न हि पुण्यपापे, सैषाऽपि शङ्का तव युक्तिहीना। वाय्वादयो दृष्टिपथं न यान्ति, तान्वा प्रवीणाः कथमामनन्ति ॥ ४२ ॥ न पुद्गलस्कन्धचयोऽपि कश्चित् , प्रेक्षावतां दृष्टिपथं प्रयाति ।। स्पष्टास्तथा केचिदथो भवन्ति, न किन्तु ते दृष्टिपथं प्रयान्ति ॥ ४३ ॥ स्पष्टे तथा स्तो ननु तापशैत्ये, न किन्तु ते स्तः क्वचिदागृहीते । असातसाताभिधपुद्गला ये, फलोदये ते प्रमितिं प्रयान्ति ॥४४॥ उत्पद्यते कोऽपि भवी मनुष्यः, पुण्यप्रकर्षे स्त्रिदशालयेऽपि । अत्युग्रपापै नरकेऽपि कश्चि,दाश्चर्यमायाति किमत्र विद्वन् ! ॥ ४५ ॥ कल्पनां नरकं स्वर्ग, मन्यन्ते मूढचेतसः । अन्यथा सत्यरूपं न, रहस्यं चैतदान्तरम् ॥४६॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy