SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ 'भर्घकाण्डं खिल्पते. जितनी र सकान्ति होइ तितनी पीए पो दिन नानी किसी की भोगी! ते पहीना पक्ष की पावसा पल जोडीने • प्रथात: संपवल्यामि, वर्षमासाविसमा । राना मुहर्त माग सेतो पडो-पल थाम्दा ते पखत्मक परीने उपयेन विज्ञानमात्रेण, वणिजां सिद्रिातमा ॥१॥ रिला पलानी भाग लीजे, दुइ फल लीजिते मुहूर्त-मसाला गत्तपदिना प्रश्लेषा स्वातिज्येष्ठा , शततारा यमद्वयम् । . पाया, तिदमें बमा जितने अंश हुइ राशिनवांश गातां ने बार जोडीइ एक राशिना नरांश पो संकान्तिबार होई, ते धुवांक मेती मुखी पायपश्चदश मुहूर्तानि, षडन्ये तानि कीर्तयेत् ॥ २ ॥ सेप जोडी । माग प्राजापत्योत्तगस्तिस्रो, विशाखा च पुनवसुः । मंनो १७ नो कोम से, ३३ नो विचार छे. पञ्चाब्धीनि मुहूर्तानि, शेषाणि त्रिंशसंख्यया || ३ || एवं नामातरः संख्या, मात्रासंख्या तथैव च । * भृक्षमुक्तिप्रमाणेन, मुहूर्त स्वांशसंस्यया । सभी तो योमयेद् राशी, स भवेत् परयोपकः ॥१४॥ संक्रमो वर्तते यस्तु, ज्ञेयश्चन्द्रांशकस्तथा ।। ४॥ ... त्यजेत् क्रूराधिके रूपं, रूपं देयं शुभाधिके । टीप्पणा-मुक्षभुक्तेति । जे सकान्ति समे दिन नक्षत्र होई जाति सौम्यकर समस्थिते ॥ १५॥ ताना-मक्षत्रना जे मुहूर्त होई १५-१०-४५, तिण सेती भाग लीजे । सपाद धिष्ण्ययुग्मेन, राशिमानं विधीयते । ख्यादिगणकाखेते पर्वताः प्रतिदिशः। नेकपादे राशीनां, नवांशो जायते स्फुटः ।। १६॥ नन्द-बागा पा वेदी, ज्ञातव्याः सर्वदा बुधैः ॥ ५ ॥ ज्येक पाश्वि-'सनक-ववेक तिथयस्तथा । चन्द्रो नवांशके यत्र, मुहूर्ने या संक्रमः । चरि-बाह ग्रह चन्द्र-स्तत्त्व-बस्विन्दवः सुशः ।।६।। संयोज्य गुणयेत् सर्वे, तदहार संख्यया ॥ १७ ॥ देश वेदै कसंख्या च, स्वरे द्वादशके तथा । ततस्तु योजयेत्तत्र, पण्यक्षेप पुगेदितम् । सर्वदा ते च विज्ञेया, दग्धाः शन्यर्कगहुभिः ।। ७ ।। त्रिभिभक्तावशेषेण, ज्ञेयः पण्यार्घ निर्णयः ॥ १८ ॥ तत्त्व-त्रिशैद् प्रहा.ऽक-प्रकृत्यादौ कवर्गजाः। श्रेष्ठो मध्योऽधमश्चार्यः, क्रमादेकादितो वदेत् । संख्या चैवंविधा प्रोयता, शन्यागे दहतः सदा ॥८॥ हानिः साम्यं तथा वृद्धिः, द्रव्या?ऽपि च जायते ॥ १६॥ मक्षाण्यष्ट्रयुगं वैहि-पंञ्चन्दु-भवनानि च । लब्धं लब्धं पुनर्भाज्यं, त्रिभिरेव त्रिसंख्यया। चादिसंख्या समारव्याता, दग्या जीवार्किभूमुनैः ॥६॥ हानिवृद्धयंशकास्तेऽत्रा, वर्तमानार्धमानतः ।। २० ॥ ति-पञ्चामि वहनीन्दु-भास्कैगः सत्यरूपकम् : 1 टादिसंख्या विनानीयाद्, दग्धा जीवार्किराहुभिः ॥ १॥ गुरुसंक्रान्तितो वर्षे, मासे शस्कर संक्रमात् । आनि वि-श स्त्रीणि, वसुर्पक्ष-गजेन्देवः । दिने वारोदयादेवं, त्रिधा द्रव्यानियः ।। २१ ॥ तादिसंख्या भवत्येव, शुक्र-गहू तु दाइको ॥ ११॥ देशद्रव्याक्षरा ये च, विद्धाः खेटे शुभाशुभैः । पैत्रिशद मानि वरवैश्वि-दिशः सप्तेन्दको मताः। सर्वतोभद्रचके च, विशेषेण शुभाशुभम् ।। २२ ।। संख्या पवर्गजा चेयं, शुक्राकी दहतः सदा ॥ १२॥ . प्रहसंग्न्या प्रमाणेन, हानिवृध्ध्यंशकास्ततः । भानिहा हा विश-तत्वो-शी-लिशभास्कराः। रसौम्य विभागेन, कर्तव्याः सर्वदा बुधैः ।। २३ ।। य-शवर्गगता संख्या, दग्धत्वं चैव माऽनयोः ॥१३॥ ॥ इत्यधकारडं सप्रयोजनं समाप्तम् ॥ ELEMENTEVEDESETILSENENESESPRESENTADBLESKUNDESERVESPRESSNES ३७०
SR No.008461
Book TitleDin Shuddhi Dipika
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherCharitra Smarak Granthmala
Publication Year
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Jyotish
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy