SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ मंगलं : सूरि :-- वृद्धगुरुः : गुरुः : कतृनाम : विधानं : ग्रंथफलं :-- संवत्काल :-- २४५६ श्रीबृहद् धारणायंत्र | सर्वतीर्थंकरा श्रेष्ठाः तथापि सन्निमित्तेन श्रीमच्चारित्र विजय महति धारणायंत्रे वीर वोरेति वीरेति महावीरेति वीरेति गुणमणिगणपूर्णे विजय कमलसूरिः भविक मधुप पद्मो समजनि जनमान्यः विजय केशरः सूरि तल्लघु बंधुर्विनयो विनय विजय शिष्यो प्रवर गुरुकुलस्य विजयद विजयान्तः प्रशस्तिः ग्रंथात्हानंविधिवादः भावश्चरणनैजर्य कारणं भाववर्धने भवेत्कार्यं गुणाधिकं शिष्य दर्शन सत्कृतः अध्यायः पंचम इति वीराद्रसेषुतीर्थेश प्रथोऽगात्पूर्णतां तीर्थे विराजतु ममाशये वीरता भवतु वरा स्वच्छगच्छे तपाख्ये पूण्य संघप्रतेजाः दत्त चारित्र पौष्पः शांत मुद्राभिरामः स्पत्पट्ट भूत् मुनिपतिः विजयः शान्तभूषणः ब्रह्मवारिमुनीद्रः ज्ञानराशेविधाता समरपभास्तात् तत्पादपद्मशमनामृत पान भृंग: ज्ञानेश्तो विजयदर्शननामभिक्षुः सश्लोक कोष्ठ सरलं गुरुयत्नसाध्यं यंत्र चकार स बृहद्गति धारणार्या ख्यात चारित्रनामा पूज्य पूज्यः प्रसन्न: प्रतिष्ठाऽर्खासुदर्शनम् क्रमशोभवतुनृणाम् वर्षे राकासु चैत्रके सम्मेतशिखरे बने १० ११ १२ १३ १४ १५ १६ १७ ६१
SR No.008459
Book TitleBruhad Dharana Yantra
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherCharitra Smarak Granthmala
Publication Year
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy