________________
१०२
श्रीबृहद् धारणायंत्र।
६.---शुद्धश्वेतस्थापना रक्तरेखायुक्ता तत्प्रक्षालनछंटने विषोत्तारः सर्वकार्य सिविश्व ७--रक्तस्थापनाचार्ये पार्श्वस्थिते यंपश्यति, समोहप्राप्नोति ८-भधंरक्ता अर्धपीत स्थापना तत्प्रक्षालनजलछंटनेन कुष्टनाशः नेत्ररोगनाशश्च ६ - जंबुवर्णाचार्यः सर्ववर्णबिंदुसहितः सर्वकार्य सिद्धकरः १०-पुष्पसद्दशस्थापनाचार्यः पुत्रवंशवर्धक: ११-मयूरसद्गुशस्थापनाचार्यः अभीष्टपूरकः ईति प्रथमघु:-- जलपारदसंघाशः कृष्णबिंदुसमन्वितः
स्थापना यस्यमर्त्यस्य तस्यचिंतित सिद्धयः निष्पत्तिस्तु भवत्येवं नाग्निभीतिर्भवत्यहो चौरादि भयनाशा:स्यात् एवं सप्तमयापहः स्थापनापुष्पक(बिंदु)स्येव तुल्योहि विषनाम: एकावर्तोवलस्येष दाता भवतिसंततं व्याधर्तः क्लेशकाच ग्यायों बहुमानदः तुर्यावर्तोऽरिनाशाय पंचावर्तोभयापहः षडावों महारोग- दायकः किलसर्वदा सप्ताव” महारोग- नाशको नात्र संशयः विषमेवेष्ट संप्राप्तिः समेस्यान्मध्यम फलं छिद्रेतु धर्मनाशश्च भवत्येवं मतं सता यदिस्यादक्षिणावर्ती यन्मध्येक्षिप्यते सदा अक्षयं सद् भवेद्वस्तु प्राहुरेवं हितंविदः वृद्धकल्पो मयादृष्टः तन्मध्यादुधृतोधुवं बालप्रबोध रूपाय ज्ञातव्यं हि शुभाशुभं एतदेवमयाऽऽख्यात- मक्ष महात्म्यमीशं
ज्ञतव्यंतु प्रयत्नेन ___ सर्वेष्वर्थेषुसिद्धिदः अथविशेष:-संध्यायां दुग्धमध्ये स्थापना प्रक्षिप्यते प्रभातेविलोक्यते शनुषंदुग्धं भवति ताद्ग रोगोपरि समायाति रक्ते रक्तरोगापहः कृष्णेविषनाशः पित्ते आमवातनाशः स्फटिकाभे शुलनाशः क्यथितेज्वरनाशः दधिभूते अतिसारनाशः नीलेपित्तनाशः अलक्ततुल्येनृपवश्यंकरः इति