________________
5 श्रीविजयनेमिसूरीश्वर ग्रन्थमालारत्नम् - ५२ 5 धाराधीशासादितसरस्वतीबिरुदेन विप्रवर्गाग्रगेन कमनीयकवितालतालवालकल्पेन परमार्हतेन धनपालविदुषा विरचिता
* तिलकमञ्जरी
[ तृतीयो विभागः ] फ्र
तदुपरि —
पूर्णतल्लगच्छीय-विबुधशिरोमणि - श्रीशान्त्याचार्यविरचितं टिप्पनकम् ।
तथा
शाससम्राट् - सर्वतन्त्र स्वतन्त्र - तपोगच्छाधिपति
श्रीमद्विजयने मिसूरीश्वरपट्टालङ्कारेण 'व्याकरणवाचस्पति
शास्त्रविशारद - कविरत्न' इतिपदालङ्कृतेन
श्रीमद्विजयलावण्य सूरीश्वरेण विरचिता परागनामा विवृतिः ।
wwwwww.w
wwwwwwwwwwww.mmmmmm
wwwwwwwwwww
卐
卐
प्रकाशकम् -
श्रीविजयलावण्य सूरीश्वरज्ञानमन्दिरम् बोटाद सौराष्ट्र.
नेमिसं० ९
वीरसं० २४८४ ]
सम्पादक:---
पन्यास प्रवरश्रीदक्ष विजयगणीन्द्रः
卐
卐
"Aho Shrutgyanam"
卐
[विक्रमसं० २०१४