________________
टिप्पनक-परागविवृतिसंवलिता खेच्छाविहारिणः खेचरा, ऋजुस्वभावा लब्धशुद्धयः, कचिद् वातिका इव सूतमारणोद्यताः, क्वचिद् राजाध्यक्षा इवाकृष्टसुभटप्रामकङ्कटाः, कचिद् बलयकारा इव कल्पितकरिविषाणाः, कचित् कितवा इव लिखिताष्टापदसारफलकाः, कचित् पतङ्गा इव पक्षपवनान्दोलितदीपिकाखण्डार्चिषोऽभिलपितगजदाना मार्गणतामुन्मिषित
कीशास्ते ? विषमाश्वमण्डलभेदिन:-आदित्यमण्डलभेदिनः, अन्यत्र विषमतुरगसंघातदारकास्तथा लब्धमुक्तयः । दत्तदीघनिद्रा महासन्निपाताः एकत्र महासन्निपाता:-ज्वरविशेषाः, दत्ततन्द्राकाः, अत्यन्त्र दत्तमरणाः, तथा महत्सु सनिपात:-निपतन येषां ते तथोक्ताः। स्वेच्छाविहारिणः, खेचराः विद्याधराः, कीदृशास्ते? स्वेच्छाविहारिण:-आत्मेच्छाविहरणशीलाः, अन्यत्र आकाशगामिनः, स्वेच्छाविहारिणश्च । ऋजुस्वभावा लब्धशुद्धयः ऋजुस्वभावाः कीदृशाः? लब्धशुद्धयः-लब्धनैर्मल्याः, एतेष्वन्तर्भूत इवार्थो द्रष्टव्यः। सूतमारणोद्यताः सारथिमारणकृतोद्यमाः, अन्यत्र पारत, मारणोद्यताः। आकृष्टसुभटग्रामकङ्कटाः विदारितसुभटसमूहकवचाः, अन्यत्र आकृष्टाः-अपनीताः, सुभटग्रामेभ्यः कङ्कटा:-कटका यैस्ते तथोक्ताः, आकृष्टाः-आकर्षिताः, सुभटग्रामेभ्यः कङ्कटाः-कृषिबलायैस्ते तथोक्ता इति वा ।कल्पितकरिविषाणाः खण्डितगजदन्ताः, अन्यत्र वि...... 1 लिखिताष्टापदसारफलकाः एकत्र लिखितधुतविशेषशारिगृहकाः, अन्यत्र विदारितसुवर्णमयप्रधानफरकाः। पतङ्गाः शलभाः, पक्षा:-पिच्छानि । अभिलषितगजदाना मार्गणतां दान-वितरण खण्डनं च, मार्गणतां चोद्वहन्तः । उन्मिषितनीलत्विषो वाणतां विद-दीतिरतिशोभा च,
इति क्षितिपालदारकाः, पक्षे क्षितिपालबालकखरूपाः; पुनः विषमाश्वमण्डलमेदिनः विषमा:--विलक्षणा ये अश्वाःशत्रुसैन्यघोटकाः, तद्भेदनशीलाः, पक्षे विषमाः--विषमसंख्यकाः, सप्तेति यावत् , अश्वा यस्य स विषमाश्वः-सूर्यः, तन्मण्डलमेदिनः, पुनः प्राप्तमोक्षाः प्राप्त:-लब्धः, मोक्षः-धनुःसकाशात् मोचनं यैस्तादृशाः, पक्षे मुक्तिशालि जीवस्वरूपाश्चअशेषकर्मक्षयानन्तरं मध्यस्थसूर्यमण्डलमुल्लक्ष्य जीवानां मुक्तिगमनप्रसिद्धः पुनः दत्तदीर्घनिद्राः दत्ता-प्रापिता, दीर्घनिद्रा. मरणम्, पक्षे विवेकशून्यावस्था यस्तादृशाः, महासन्निपाताः महान्-भयङ्करः, सन्निपातः--सम्यङ् निपातो येषां तादृशाः, पक्षे महान्तः सन्निपाता:-कफादिधातुत्रयवैषम्यरूपत्रिदोषजनितज्वरविशेषाः पुनः खेच्छाविहारिणः अप्रतिहतगामिनः पक्षे खेच्छया विहरणशीलाः, खेचरा: आकाशगामिनः, पक्षे विद्याधराः पुनः ऋजुखभावा: वक्रतारहितखभावाः, पर्छ निष्कपटखभावाः, लब्धशद्धयः परिमार्जनतः प्राप्तनमल्याः. पक्षे अन्तर्मालिन्यशन्या भद्रकजना: स्थले, वातिका इव वातव्याधिप्रस्ता इव, सूतमारणोद्यताः सारधिमारणोद्यताः, पक्षे सूतस्य-पारदस्य, मारणे उत्सुकाः; पुनः क्वचित् कमिश्चित् स्थाने, राजाध्यक्षाइवराज्ञः, अध्यक्षा:-करग्रहणाधिकारिजना इव, आकृष्टसुभटग्रामकङ्कटाः आकृष्टा:-विदारिताः, सुभटग्रामस्य-सुभटसमूहस्य, कङ्कटाः-कवचा यः, पक्षे आकृष्टाः-आहृताः, सुभटग्रामेभ्यः कङ्कटाःकवचा यैः, यद्वा आकृष्टाः-करादिग्रहणाय आनीताः, सुभटग्रामेभ्यः कङ्कटा:-कृषीवला यैस्तादृशाः, अथवा आकृष्टा:अपनीताः, सुभटग्रामेभ्यः कटा:-कटका यैस्ते तथा पुनः क्वचित कुलचित् स्थले. वलयकारा इव वलयं-हस्तिदन्तमयं कवणं कुर्वन्ति रचयन्तीति वलयकाराः,त इव, कल्पितकरिविषाणाः कल्पिताः-खण्डिताः, पक्षे वलयाद्याकारमापादिताःकरिणा-हस्तिनाम्, विषाणाः-दन्ता यैस्तादृशाः पुनः क्वचित कुत्रापि स्थले, कितवा इव द्यूतकारा इव, लिखिताष्टापदसारफलकाः लिखिताः-विदारिताः, अष्टापदसारफलकाः-अष्टापदस्य-सुवर्णस्य, सारा:-दृढाः, फलकाः-अस्त्राघातनिवारकाः संग्रामसाधनविशेषा यैस्तादृशाः, पक्षे लिखिताः-चित्रिताः, अष्टापदसारफलकाः-द्यूतसाधनशारीपट्टा यस्तादृशाः3; क्वचित् कुत्रचित् स्थाने, पतङ्गा इव शलभा इव, पक्षपवनान्दोलितदीपिकाखण्डार्चिषः पक्षपवनैः-पिच्छोडूतपवनैः, पक्षे पक्ष द्वितपवनैः, आन्दोलितानि-उद्वेलितानि, दीपिकाखण्डा/षि-दीपिकानां खण्डभूता ज्वाला येस्तादृशाः पुनः अभिलषितगजदानाःअभिलषितम्-इष्टम् , गजाना-हस्तिनाम् .दानं-खण्डन भेदनमिति यावत् ,पक्षेतेषां दान-खसम्प्रदानकवितरण यस्तादृशाः; अत एव मार्गणतांबाणताम. पक्षे याचकताम्, उद्वहन्तः दधाना इत्यग्रिमक्रियापदेनान्वेति पुनः उम्मिषितनीलत्विषः उन्मिषिताः-उद्भासिताः, नीला:-नीलवर्णाः, त्विषः-कान्तयो येषां तादृशाः, अत एव बाणतां