________________
तिलकमञ्जरी। गतप्रीतिः 'प्रवेशय' इति ता सादरमवदत् [ई] । अथ पार्थिववचनानन्तरमेव सा 'यदाज्ञापयति देवः' इत्युक्त्वा सत्वरमास्थानमण्डपानिर्जगाम [उ ] 1 क्षणमात्रनिर्गतायां च तस्यां द्वारदेशप्रहितलोचनो महीपतिः प्रविशन्तमीषक्षामवपुषमुपरचितराजदर्शनोचितवेषमचिरस्नातमपि मार्गवातातपप्लुष्टगात्रत्वक्तया मलिनमिवो. पलक्ष्यमाणमतिचिरदर्शनादपरिचितमिव परकीयमिवान्यथाभूतमिव राजकुलमाकलयन्तमवनिपालदर्शनोत्सुकतया च संभाषणगोचरागतानिष्टानपि सकृदृष्टानिव राजपुंगवानल्पविस्तरमालपन्तमुत्तरीयपटगोपायितोपायनेन पश्चाद्जता पुरुषेणानुगम्यमानं विजयवेगमपश्यत् [ ऊ]॥
दृष्ट्वा च कृतस्मितो दूरादेव संभ्रमवता संभाषणेनैनमनुजग्राह । सरभसोपसृतं च तं कृतप्रणाममासक्तकुट्टिमरजोधूसरललाटजानुकरपुटमुपविष्टमन्तिकोपनीते सविनयमासने प्रीतिप्रसन्नतारकेण चक्षुषा क्षणमात्र. मवलोक्य जगाद-'विजयवेग! कुशलमखिलवीरचक्रप्रकाण्डस्य महादण्डाधिपतेः पृथिव्यामप्रतिहतायुधस्य सराजलोकस्य बजायुधस्य' [ऋ] | स च किश्चिदुज्झितासनो विनयविरचिताञ्जलिः प्रणम्याप्रवीत
प्रवेश कारय, इति, तां द्वारपालिकाम् , सादरम् आदरपूर्वकम् , अवादीत् उक्तवान् [ई ] । अथ अनन्तरम् , पार्थिववचनानन्तरमेव पाधिवस्य-राज्ञः, वचनानन्तरमेव-प्रवेशानुमतिप्रतिपादनानन्तरमेव, सा द्वारपालिका, देवः भवान् , यत्, आशापयति आदिशति तत् करोमीति शेषः, इति उत्तवा कथयिचा. सत्वरं शीघ्रम. आस्थानमण्डपास सभामण्डपात् , निर्जगाम निर्गता [3]। तस्यां द्वारपालि कायाम् , क्षणमात्रनिर्गतायां क्षणमात्र निष्कान्तायां सत्याम् , द्वारदेशप्रहितलोचनः द्वारदेशप्ररितदृष्टिः, महीपतिः मेघवाहनः, विजयवेगं तमामानं प्रध नपुरुषम् , अपश्यत् दृष्टवान् । कीदृशम् ? प्रविशन्तम् अन्तःप्रवेशमाचरन्तम, ईषत्क्षापथपुष किमित्कृशकलेवरम् ; पुनः उपरचितराजदशनोचितवेषम् उपरचितः-विरचितः, राजदर्शनोचितः-राजदर्शनयोग्यो वेषो येन तादृशम् । पुनः अचिरत्रातमपि सद्यःमानमपि,मार्गवातातपष्टगात्रत्वक्तया मार्गस्य यो वातः-पवनः, आतपः-सूर्यकिरणश्च, ताभ्यां धष्टा-दग्धा, सन्तप्तति यावत् , गावक्-शरीरत्वक यस्य तद्भावस्तत्ता तया, मलिनमि उपलक्ष्यमाणं प्रतीयमानम; पुनः अतिचिरदर्शनात् अतिदीर्घकालोतरमवलोकनात् , अपरिचितमिव अजातपरिचयमिव, परकीयमिव अन्यदीयमिव, अन्यथाभूतमिव प्रकारान्तरप्राप्तमिव, राजकुलम् , आकलयन्तम् अगच्छन्तम् ; पुनः अवनिपालदर्शनोत्सुकतया अदानपालस्यराज्ञः, यद्दर्शनं तत्रो सुकत्वन हेतुना, सम्भाषणगोबरागतान् प्रतिशधरूपेणागतान् , इष्टान् प्रियान् , अपि, असर छानपीति यावत् , सकृद्दष्टानिव एवारमेवावलोकिनानिव, राजपुङ्गवान् नृपयेष्ठान , अल्पविस्तरम् अनतिविस्तरम् परिमितमिति यावत् , आलपन्तम् आभ षमाणम् : पुनः उत्तरीयपटगोपायितोपायनेन उत्तरीयपटेन-उत्तरीयवस्त्रेण, गोपायितम्-आच्छादितम् , उपायनं -प्राभृतं येन तादृशेन, पश्चाद् व्रजता पुरुषेण, अनुगम्यमानम् अनुखियमाणम् [अ]।
इष्वा च तमवलोक्य च. कृतस्मितः कृतमन्दहासः दूरादेव दूरत एव, सम्भ्रमवता प्रीतिप्रयुक्तत्वराशालिना, सम्भाषणेन आलापेन, एनं विजयवेगम् , अनुजग्राह अनुगृहीतवान् , स राजेति शेषः । सरभसोपस्तं सवेग. मन्तिकमागतम्,तं विजयवेगम, प्रीतिप्रसन्नतारकेण प्रीत्या-प्रेम्णा, प्रसना-विकसिता, तारका-कनीनिका यस्य तारशेन, चक्षुषा नेत्रण, क्षणमात्र किश्चित्कालम्, अबलाक्य, जगाद उक्तवान् । कीदृशं तम् कृतप्रणाम कृताभिवादनम् । पुनः आसक्तकुट्टिमरजोधूसरललाट जानू करपुटम् आसक्तेन सैलमेन हिमरजसा मणिबद्धमूमधूलिकया, धूसरा:ईत्पाण्डुवर्णा., ललाट भालस्थलम् , जानू -ऊरुजङ्घामध्यभागों, करपुटः-हस्तपुटश्च यस्य तादृशम् ; पुनः अन्तिकोपनीते समीपमानीते, आसने, सविनयं विनयपूर्वकम् , उपविष्ठं कृतोपवेसनम् । किं जगादत्याह-विजयवेग! अखिलवीर चक्रप्रकाण्डस्य समस्तवीरमण्डलप्रशस्तस्य पुनः महादण्डाधिपतेः महतश्चतुरङ्गसेनाधिनायकस्य; पुनः पृथिव्यां जगति, अप्रतिहतायुथस्य अकुण्ठितबापणस्य, सराजलोकस्य राजजनसाहितस्य, वज्रायुधस्य, कुशल भद्रम्, अस्ति किम् इति शेषः[]। पुनः, सविजयवेगः, किधिज्झितासनः किचिस्यकासनः सन् , विनयराचताजलि: विनय