________________
टिप्पनक-परागविकृतिसंवलिता वरूध्वजप्रभाविस्तारितापूर्वसंध्यामयोध्यां पुरीं पश्यतः, कचिददर्शनादुन्मनीभूतमानसं मान्यमृषिजनं गत्वा तदाश्रयेषु दर्शनेनानन्दयतः, कचिदुत्थाय सादरमग्रतः कृतनमस्काराञ्जलिबन्धानगरवृद्धान् सगौरवमालपता, कचित् सितकुसुमदामदर्शनपुरःसरमावेदितनिजप्रयोजनद्विजातिजनमवधानदानेनानुगृह्णतः, कचिद्दर्शनपथावतीर्णेषु शीर्णदेवतायतनेषु कर्मारम्भाय सपदि संपादितपूजासत्कारान् सूत्रधारान् व्यापारयतः, कचिदासनसेवकनिवेदितदानविच्छेदासु दानशालासु दीनानाथपथिकसार्थस्य सविशेषमन्नपानशयनौषधादिदानमधिकृत प्रवर्तयतः, कचित् स्वखानितेषु सरस्सु तटरोपितानां वटाश्वत्थादिविटपिनां पालनार्थमुद्यानपालानुद्यमयतः मार्गघटितं च सूक्तवादिनं दरिद्रयाचकसार्थमर्थसंभारेण भूरिणा कृतार्थीकुर्वतः, तीव्रतिग्मांशुकरोपनिपातोपतापितः स्वदुःखमाचिख्यासुरिव प्रत्याससाद मध्याह्नसमयः [उ । सयत्नमुद्धृतहरित्कुशेन प्रातरेव धव
टिप्पनकम्-उद्धृतहरितकुशेन कुशाः-दर्भाः, भन्यत्र कुशा-वल्गा [ ऊ] ।
नाना-देवमन्दिराणाम् , कूपानाम् , उद्यानानां-क्रीडाकाननानाम् , वापीनां-जलाशयविशेषाणां च, सहनेण-दशशतसंख्यमा संकुला-व्याप्ताम् । पुनः अकाल एव अनवसर एवेति सन्ध्यायामन्वेति, प्रकटितोत्सवैः आविष्कृतोत्सवैः, पौरलोकैः पुरवासिजनैः,प्रतिभवनं प्रतिगृहम् , उत्तम्भितानेकरागवस्त्रध्वजप्रमाविस्तारितापूर्वसन्ध्याम् उत्तम्भितानाम्-उपरि लम्बिताम् , अनेकरागवस्त्रध्वजाना-विविधवर्णविशिष्टवस्त्ररचितपताकानाम् , प्रभाभिः-दीप्तिभिः, विस्तारिता-प्रकटिता, अपूर्वसन्ध्या-विलक्षणसन्ध्या, यस्यां तादृशीम् । पुनः कीदृशस्य ? क्वचित् कस्मिंश्चित् स्थले, अदर्शनात् दर्शनाभावादेतो, उन्मनीभूतमानसम् उत्सुकीभूतहृदयम् , मान्यम् आदरणीयम् , ऋषिजनं मुनिजनम् , तदाश्रयेषु तदाश्रमेषु, गत्वा उपस्थाय, दर्शनेन खकर्मकावलोकनेन, आमन्दयतः प्रमोदयतः । पुनः क्वचित् कुत्रचित् स्थले, उत्थाय आसनादुत्थानं कृत्वा, अग्रतः अप्रे, सादरम आदरपूर्वकम् , कृतनमस्काराअलिबन्धान कृतः-सम्पादितः, नमस्काराय, अञ्जलिबन्धः-करद्वयसम्पुटनं यस्तादृशान् , नगरवृद्धान् नगरसम्बन्धिनो वृद्धजनान् , सगौरवं सादरं यथा स्यात् तथा, आलपतः प्रीत्या किमपि ब्रुवतः, पुनः क्वचित् कस्मिंश्चित् स्थाने, सितकुसुमदामदर्शनपुरस्सरं शुभ्रपुष्पमाल्यावलोकनापूर्वकम् , आवेदित निजप्रयोजनद्विजातिजनम् आवेदितं-विज्ञापितम् , निजप्रयोजन-स्वकार्य येन तादृशं द्विजातिजनं-ब्राह्मणजनम् , अवधानदानेन तत्प्रयोजनश्रवणावहितहृदयदानेन, अनुगृखतः अनुकम्पयतः । पुनः क्वचित्
मश्चित् स्थले. शीर्णदेवतायतनेष भग्नदेवमन्दिरेषु, दर्शनपथावतीर्णेषु दृष्टिपथमागतेषु सत्सु, कर्मारम्भाय जीर्णोद्धारात्मकार्यारम्भाय, सपदि तत्क्षणे, सम्पादितपूजासत्कारान् सम्पादितः-कृतः, पूजया-प्रीत्या, सत्कारो येषां तादृशान् , सूत्रधारान् गृहनिर्माणशिल्पिविशेषान् , व्यापारयतः प्रवर्तयतः। पुनः क्वचित् कुत्रचित् स्थाने, आसन्न. सेवकनिवेदितदानविच्छेदासुभासम्मसेवकेन-निकटवर्तिसेवकेन, निवेदितः-सूचितः, दानविच्छेदः-अन्नादिदाननिवृत्तिर्यासु तादृशीघु, दानशालासु दानालयेषु, दीनानाथपथिकसार्थस्य दीनानां-दरिद्राणाम् , अनाथानाम्-निराश्रयाणां च, पथिकानो-मार्गगामिनाम्, सार्थस्य-समूहस्य, सविशेषम असाधारणम्, अन्नपानशयनौषधादिदानं अनानि-तण्डुलचूर्णादीनि, पानानि-जलदुग्धादिपेयवस्तूनि, शयनानि-खट्दा कटादिशय्याः, औषधानि-रोगनाशकद्रव्याणि, आदयो येषां तेषां वस्तूनां, दानम्-अर्पणम् , तत्र अधिकृतैः नियुक्तजनद्वारा, प्रवर्तयतः निर्विच्छेदं कारयतः । पुनः कचित् कस्मिंश्चित् स्थाने, खखानितेषु खानयित्वा खनिर्मापितेषु, सरस्सु जलाशयविशेषेधु, तटरोपितानां तटोपरि प्रादुर्भावितानाम् , वटाश्वत्थादिविटपिनां न्यग्रोधपिप्पलादिवृक्षाणाम् , पालनार्थ रक्षणार्थम् , उद्यानपालान् उद्यानरक्षकान् , उद्यमयतः प्रेरथतः । च पुनः, मार्गघटितं मार्गे मिलितम् , सूक्तवादिनं प्रियवादिनम् , दरिद्रयाचकसाथै निर्धनयाचक समूहम् , भूरिणा अधिकेन, अर्थसम्भारेण विभवौघेन, कृतार्थीकुर्वतः सन्तोषयतः [3]। सयत्नं यमपूर्वकं यथा स्यात् तथा, उदृतहरित्कुशेन उद्धृताः-अन्धकारमण्डलानिष्काशिताः, प्रकाशिता इति यावत् , हरितः-दिश एव, कुशाःदर्भा येन तादृशेन, पके हरित्कृशा-अधवरुणा, पुनः प्रातरेव प्रातःसमय एव, धवलितोदयाचलनुमशिखरं