________________
तिलेकमेञ्जरी। प्रस्तावयता देवद्विजप्रसादादिहापि सर्व शुभं भविष्यतीति प्रकृते प्रयोजयता राजलोकेनातिवाह्यमानदिवसम् [स], आप्तोपदिष्टइष्टप्रत्ययौषधपानग्रसक्ताभिः स्निग्धमधुराभ्यवहारिणीभिरनल्पगुणोपेतम् अपेतदोरैरपि वञमणिभिवर्जितं जात्यरत्नजातमाभरणकलापार्पितं कलयन्तीभिर्वक्रतादिदोषवन्ध्यानि श्रद्धाप्रवणेन चेतसा ज्ञातीनां द्विजातीनां च गृहेषु प्रशस्तफलानि प्रहिण्वतीभिलक्षणाभिज्ञतया गृहीतवामकरतलाङ्गुष्टमूलस्थूलरेखासंख्यानां सखीनां मुहुर्मुहुः श्रुतेन श्रुतिसुखेन वचसा स्मयमानमुखमृगाकाभिः प्रथमालापजिघृक्षया च देव्याः पुत्रो भविष्यति नवेति संनिधावेव परिचारिकाभिरनुयुज्यमानानामप्रगल्भशिशूनां भीतभीतेन मनसा वचनमाकर्णयन्तीभिरुज्झितान्यकर्तव्येन वृद्धसंप्रदायागतानि विविधौषधानि प्रयुञ्जानेन महानरेन्द्रलिखितानि मन्त्रकण्डकानि बध्नता दृष्टप्रत्ययप्रतीतपरिव्राजकोपदिष्टनीत्या सपनमङ्गलानि प्रवर्तयता शुद्धान्तजरतीजनेन शश्वस्क्रियमाणगर्भ
टिप्पनकम्-नरेन्द्रः-मनवादी [] सेवाप्रभावम् अभीष्टदेवतायाः-खेष्टदेवतायाः, सेवाप्रभाव-सेवामाहात्म्यम् , उद्भावयता प्रकटयता, पुनः निरपत्य. पूर्वनृपतिपुत्रलाभोपायप्रधानाः निरपत्या:-सन्तानशून्याः, ये पूर्व-प्राचीनाः, नृपतयः, तत्पुत्रलाभोपायः-तत्पुत्रप्राप्तिसाधनमेव,प्रधानभूतः-मुख्यभूतोऽर्थों यास ताः, पौराणिककथाः पुराणोक्तवार्ताः, प्रस्तावयता प्रवर्तयता, पुनः देवद्विजप्रसादात् देवताब्राह्मणप्रसन्नतावशात् , इहापि अस्मिन्नपि राजकुले, सर्व सकलम् , शुभ-कल्याणमेव, प्रकृते प्रस्तुतराजपुत्रोत्पत्तिविषये, प्रयोजयता कथयता [स] । पुनः पुत्रकाम्यन्तीभिः स्वखपुत्रमिच्छन्तीभिः, अन्तःपुरकामिनीभिः अन्तःपुरवधूभिः, विधीयमानविविधवतविशेष विधीयमानाः-क्रियमाणाः, विविधाः-अनेकप्रकाराः, व्रतविशेषाः-नियमविशेषा यस्मिंस्तादृशम् , कीदृशीभिस्ताभिः ? आतोपदिष्टप्रत्ययौषधपानप्रसक्ताभिः आप्तैः शिष्टैः, यथार्थवक्तृभिनं तु प्रतारकरित्यर्थः, उपदिष्टानि-पातव्यत्वेन प्रतिपादितानि, एवं दृष्टप्रत्ययानि-परीक्षितविश्वासानि, या औषधानि, तेषां पाने-तद्रसपाने, प्रसक्ताभिः-आसक्ताभिः, पुनः स्निग्धमधराभ्यवहारिणीभिः स्निग्धं-सरसं, न तु रूक्षम्, मधुरं-माधुर्ययुक्तं वस्तु, अभ्यवहतु-भोक्तुं शीलं यासां तादशीभिः, पुनः आभरणकलापार्पितम् अलङ्करणगणविहितम् , जात्यरत्नजातं रुच्चिररत्नसमूहम्, कलयन्तीभिः धारयन्तीभिः, कीदृशं तत् ? अनल्पगुणोपेतम् अधिकगुणा
रिपि दोषशून्यैरपि, वज्रमणिभिः वज्राख्यमणिविशेषैः, वर्जितं रहितम्, पुनः वक्रतादिदोषवन्ध्यानि कौटिल्यादिदूषणशून्यानि, प्रशस्तफलानि उत्तमोत्तम फलानि, श्रद्धाप्रवणेन श्रद्धान्वितेन, चेतसा हृदयेन, शातीनां बन्धूनाम् , द्विजातीनां विप्राणां च, गृहेषु प्रहिण्वतीभिः उपहारविधया प्रेषयन्तीभिः, पुनः लक्षणाभिक्षतया सन्तानादिचिहावगमननिपुणतया, गृहीतवामकरतलाङ्गुष्ठमूलस्थूलरेखासंख्यानां गृहीता-सन्तानचिह्नत्वेन परिचिता, वामकरतलामठस्य वामहस्ताङ्गुष्ठस्य, मूले-मूलभागस्थितानाम्, स्थूलरेखान-विस्पष्टरेखानां संख्या याभिस्ताहशीनाम् , सखीनां सहचरीणाम् , तादृशसखीप्रतिपादितेनेत्यर्थः, श्रुतिसुखेन श्रवणप्रियेण, मुहर्महः अनेकवारम्, श्रुतेन श्रवणगोचरीकृतेन, वचसा पुत्रोत्पत्त्यावेदकवाक्येन, स्मयमानमुखमृगाङ्काभिः स्मयमानः-किञ्चिद्धसन् , मुखमृगाङ्क:मुखचन्द्रो यासां तादृशीभिः, च पुनः, प्रथमालापजिघृक्षया प्राथमिकभाषणशुश्रूषया, देव्याः राज्याः, पुत्रो भविष्यति उत्पत्स्यते, नवेति सन्निधावेव तासां समक्ष एव, परिचारिकाभिः दासीभिः, अनुयुज्यमानानां पृच्छय. मानानाम् , अप्रगल्भशिशूनां मुग्धबालकानाम् , वचनं तदुत्तरवाक्यम् , भीतभीतेन अनभिमतोत्तरश्रवणादतीव भौतेन, मनसा, आकर्णयन्तीभिः शृण्वतीभिः, पुनः कीदृशीभिः ? शुद्धान्तजरतीजनेन अन्तःपुरवृद्धाजनेन, शश्वत् अनवरतम् , क्रियमाणगर्भग्रहणोपचाराभिः क्रियमाणः-विधीयमानः, गर्भग्रहणस्य-गर्भधारणस्य, उपचारः-उपायो यास तादशीभिः, कीदृशेन वृद्धाजनेन ? उज्झितान्यकर्तव्येन उज्झितं-त्यकम् , अन्यत्-गर्भग्रहणोपचारातिरिक्तम् , कर्तव्य-कार्य, येन तादृशेन, पुनः वद्धसम्प्रदायागतानि वृद्धपरम्पराप्राप्तानि. विविधौषधानि बहविधगर्भधारणौषधानि, प्रयुआनेन उपयुञ्जानेन, पुनः महानरेन्द्रेण महता मन्त्रविदा राज्ञा, लिखितानि, मन्त्रकण्डकानि मनावितभूर्जपत्रादीनि यत्राणि, बनता तासा वामभुजे नियत्रयता, पुनः दृष्टप्रत्ययप्रतीतपरिव्राजकोपदिष्टनीत्या
२१विलकर