SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ३२८ टिप्पनक-परागविवृतिसंवलिता वितानकस्य, काश्चित् सुवर्णचम्पककलिकासवर्णाः [य], काश्चिदसितोत्पलदलश्यामावदातत्विषः कस्तूरिकातिलककलङ्कितैराननेन्दुभिः शतचन्द्रमिव गगनतलमादधानाः, विकासिभिर्नयनविक्षेपैरुच्छलच्छफरसहस्रानिव सागरोद्देशानुपदर्शयन्तीः, आशामुखव्यापिना मुखामोदेन प्रवृत्तामृतमथनमिव तं प्रदेशमादधानाः, विलेपनपरिमलेनान्यमिव पारिजातोद्ममातन्वतीः, आभोगशालिभिः पयोधरोत्सेधैः पर्वतमयमपरमिव सेतुमासूत्रयन्तीः, विभ्रमावलोकितैरुदधिमिव मर्यादालङ्घनमध्यापयन्तीः, ध्रुविभ्रमैमन्मथमिव धनुर्वेदं शिक्षयन्तीः, अखिलजगदाक्षेपकारिरूपाः कन्यका झगित्यद्राक्षम् [२] । तासां च मध्ये शब्दविद्यामिव विद्यानाम् , कौशिकीमिव रसवृत्तीनाम् , उपजातिमिव छन्दोजातीनाम् , जातिमिवालंकृतीनाम् , वैदर्भीमिव रीतीनाम् , प्रसत्तिमिव काव्यगुणसंपदाम् , पञ्चमश्रुतिमिव गीतीनाम् , रसोक्तिमिव भणितीनाम् , अधिकमुद्भासमानाम् , अबहुदिवसोपारूढयौवनामूर्धस्थिताम् , आसन्नवेत्रधारीस्कन्धविन्यस्तवामहस्तकिसलयाम् , उभयतः सलील. मुद्भूयमानचामरकलापाम्, अवलम्बमानस्थूलमुक्ताफलावचूलेन जलधिफेनपटलेनेव परस्परानुलग्नविगलजलबिन्दुना गगनमुत्पतितेन श्वेतातपत्रेण वारितातपाम् , अशोकतरुपल्लवाताम्रतलस्य चरणपङ्कजयुगलस्य तत्कोरकस्य, समानवर्मा:-तुल्यवर्णाः, एवंविधाः, काश्चित् कतिपयाः [य] 1 पुनः असितोत्पलदलश्यामावदातस्विषः असितं-कृष्णं, यत् उत्पल-कमलं, तद्दलस्येव-तत्पत्रस्येव, श्यामा-कृष्णा, अवदाता-उज्ज्वला च, विट्-कान्तिर्यास तादृशीः, काश्चित् कतिचित् तु, कस्तूरिकातिलककलङ्कितैः मृगनाभिस्निग्धचूर्णतिलकलाञ्छितैः, आननेन्दुभिः मुखचन्द्रः, गगनतलम् आकाशमण्डलं, शतचन्द्र मिव शतसंख्यकचन्द्रोद्भासितमिव, आद्धानाः जनयन्तीः, विकासिभिः विस्तारिभिः, नयनविक्षेपैः नेविस्फारणैः, उन्मीलितनेरिति यावत् , सागरोद्देशान् समुद्रोर्ध्वदेशान् , उच्छलच्छफरसहस्रानिव उच्छलत्-उत्सत् , शफराणा-मत्स्यविशेषाणां, सहस्रं येषु तादृशानिव, उपदर्शयन्तीः प्रत्याययन्तीः । पुनः आशामुखव्यापिना दिगन्तविस्तारिणा, मुखाऽऽमोदेन मुखोत्कटसौरभेण, तं समुद्रसम्बन्धिन, प्रदेश, प्रवृत्तामृतमथनमिव प्रारब्धामृतमन्थनमिव, आदधानाः आपादयन्तीः। पुनः विलेपनपरिमलेन अझोपलेपनद्रवसौरभेण, अन्यम् अभिनवं, पारिजातोद्गममिव पारिजातवृक्षारमिव, आतम्वतीः विस्तारयन्तीः सूचयन्तीरिति यावत् । पुनः आमोगशालिभिः विस्तारशालिभिः, पयोधरोत्सेधैः स्तनोनतिभिः, पर्वतमयं पर्वतात्मकम् , अपरम् अन्यं, सेतुमिव समुद्रबन्धमिव, आसूत्रयन्तीः आबनतीः । पुनः विभ्रमावलोकितैः सविलासविलोकनैः, उदधिं समुद्र, मर्यादालबन्नमिव खमर्यादातिकममिव, अध्यापयन्तीः शिक्षयन्तीः । पुनः भूविभ्रमैः श्रूविलासः, मन्मथं कामदेवं, धनुर्वेदमिव धनुर्विद्यामिव, शिक्षयन्तीः । पुनः अखिलजगदाक्षेपकारिरूपाः समस्तजगत्तिरस्कारस्वरूपाः [२]। - च पुनः, तासां कन्यकानां, मध्ये, द्विरष्टवर्षवयसम् द्विगुणिताष्टवर्धवयस्कां, षोडशवर्षवयस्कामित्यर्थः, दिव्यरूपां मनोहराकारां, कन्यका कुमारिकाम् , अद्राक्षं दृष्टवानहम् , कीदृशीम ? विद्यानां चतुर्दशविद्यानां, मध्ये, शब्दविद्यामिव व्याकरणविद्यामिव, पुनः रसवृत्तीनां "भारती सात्वती चैव, कौशिक्यारभटी तथा। चतस्रो वृत्तयश्चैता, यासु नाघ्यं प्रतिष्ठितम्" । इति भरतोक्तनाट्यरसरीतीना, मध्ये, कौशिकीमिव कौशिकी रीतिमिव, पुनः छन्दोजातीनां छन्दःसामान्य. मध्ये, उपजातिमिव तत्संज्ञक छन्दोविशेषमिव, पुनः अलङ्कप्तीनाम् अलङ्काराणां मध्ये, जातिमिव जातिनामालङ्कारमिव, पुनः रीतीनां गौड़ीपाञ्चालीवैदीरूपाणां श्रव्यकाव्यसम्बन्धिसङ्घटनानां मध्ये, वैदर्भीमिव तदाख्योत्तमरीतिमिव, पुनः काव्यगुणसम्पदा काव्यसम्बन्धिगुणसम्पत्तीनां मध्ये, प्रसत्तिमिव प्रसादरूपोत्तमगुणमिव, पुनः गीतीनां स्वराणां मध्ये, पञ्चमश्रुतिमिव पश्चमाख्यखरविशेषमिव, पुनः भणतीनां वाचां मध्ये, रसोक्तिमिव रसविशिष्टवाचमिव, अधिकम् अत्यन्तम् , उद्भासमानाम् उजवलन्तीम् । पुनः अबछुदिवसोपारूढयौवनामूर्धस्थितां अचिरोत्पन्न यौवनाना-नवयौवनानामित्यर्थः, मूर्धनि--सर्वत उपरि निषण्माम्। पुनः आसन्नवेत्रधारीस्कन्धविन्यस्तवामहस्तकिसलयाम् आसन्नाया:-पार्थस्थितायाः, वेत्रधार्याः-चेव्याः, परिचारिकाया इति यावत् , स्कन्धे विन्यस्तं-स्थापितं, वामहस्तरूपं किसलयंपल्लवं यया तादृशीम् । पुनः उभयतः पार्श्वद्वये, सलीलं सक्रीडं यथा स्यात् तथा, उद्धूयमानचामरकलापाम् उद्धूयमानः-वीज्यमानः, चामरकलापः-चामरगणो यस्यास्तादृशीम् । पुनः श्वेतातपत्रेण श्वेतच्छत्रेण, वारितातपां वारितः
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy