SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ A length of 80 90 100 "7 31 अपराजित पृच्छा | " 13 अंगुलs is also called अत्यष्टि. धृति. अतिपति, "" 17 " cvi 3 J "" Varieties of प्रासाद | Cf:- राजसिंहवास्तुशास्त्र for 14 kinds of प्रासादs and their distinguishing characteristics. अध्याय १ :- आदौ तु नागराणां व लक्षणं सम्यगुच्यते । क्रमयुक्ता विधातव्या अडकैर्बहुकुलाः ||१८|| नागराः शृंगमुत्सेवा अनेकाकाररूपिणः । गोरुंग प्रत्यंग तवंगाने ऋभूषिताः ॥१९॥ एकद्वित्रिक्रमः भूतः रेखागर्भसमुद्भवाः । संकीर्णा दोषाः प्रोक्ता विपुला धनसौरव्याः ॥ २०॥ त्रिमूर्तयः सुभद्रन्ते रथिकाः सर्वकामदाः । शुकनासा सिंहघंटा भद्रोपरथसंयुता ॥२१॥ पीठोपरि पीठजंघा मेखला कुंटलायकम् । दलविभक्तियुक्ता च कर्तव्याः सर्वकामदाः ॥२२॥ मंडपेश भयै विज्ञानाने संकुलाः । छायघण्टाकूयुक्ता नानासंवरणान्विताः ॥२३॥ तथैव सारं च कलशेन विभूषितम् । पताकाध्वजयुक्तं चतुर्वर्गफलप्रदाः ॥ २४ ॥ नागरछंदजात्येवं प्रासादाः सर्वकामदाः । इति नागराः ॥ पीठो कणरेखा च भूमिका क्रमसंस्थिताः । 'भक्तिसमाकीर्णा ताशृंगक्रमोद्भवाः ॥२५॥ राज वा. शा. अध्याय १ - मेषमरको ट्याः कटकशताः शुभाः । दीर्घानासिका द्रविडाः क्रमचर्चिताः ॥२६ इति द्वाविधः ॥ यत्तेषु नागररेखा शंगैः शिखरवर्जिताः । तिनस्या समाख्याता रुचकाद्भवा बुधैः ॥२७ इति लतिनः ॥ यथावशी भकुरो हस्ववृद्धिः क्रमस्थिताः । युक्ता विभक्त्यं भूमिजाः पुरभूषा: ॥२८ इति भूमिजाः ॥ भूमिजा भूमिका क्रम जैघाहीनाश्च भूमिकाः । शंगे गोदमा कार्याोगसमाकुलाः ॥२९॥ कर्णे प्रतिरथे चैव भद्रे वा प्रतिभद्रके । मंदारपुष्प का घंटा बराटाः शुभलक्षणः ॥ ३० इति वराटाः ॥ भूमिजछंद का ख्याता तलेव चतुरस्रकाः । रथों परथभद्रेश्च विमानाः सर्वकामदः ॥३१॥ इति विमानाः ॥ नागरैः छंद संख्याता तिलकेश्वाप्यनेकशः (घा) 1 मिश्रका मिश्रजात्यों च कर्तव्या स्तिलका किताः || ३२ इति मिश्रकाः ॥ तरछंद विभक्तानां भित्तिगर्भभ्रमंतिकाः । भ्रमतिका क्रमयोगेन सौधाराः शिखरोद्भवाः ॥३३॥ विमाननागरछंदाः प्रोक्ता वे तेजसोद्भवः ॥३३ इति धाराः ॥ विमाननागरछंदे उस्शेंगे तु पुष्पम् । विमानपुष्पकाळेदाः कर्तव्याः सर्वकामदाः ॥ ३४ ॥ इति विभानपुष्पकाः ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy