________________
अनन्तशयनसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः ७५..
शिल्परत्नं श्रीकुमारप्रणीतं
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण इण्डनपुरस्थराजकीयैष्याखण्डीयविद्यासेवकसमाजपूज्यसभ्यपदभाजा
महामहोपाध्यायेन त. गणपतिशास्त्रिणा यथामातृकं शोधितम् ।
पूर्वो भागः।
भागः।
तच
अनन्तशयने श्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशितम् ।
कोलम्बादाः ११७, स्वादाः १९२२.