________________
[ पा० ४, ० २६.]
कलिकालसर्वसभीहेमचन्द्रसूरिभगवत्प्रणीते
२६५
कृत एव निमन्त्रणामन्त्रणयोविशेष इति भावः । इहा- | द्वेषाभावदशायां प्रवृत्तव्यभिचाराच, तस्मादिष्टसाधनसीत आस्तां भवान, इह शयीत शेतां भवानित्यु- त्वमेव प्रवर्वना । यदाह मण्डनमिश्रःदाहरणे कामचारं दर्शयति- यदि रोचते इति । प्रेरणा- | "पुंसां नेष्टाम्युपायत्वात् क्रियास्वन्यः प्रवर्तकः। 40 या एव विशेषोऽधीष्टमित्याह- प्रेरमैव सत्कारपूवि- प्रवृत्तिहेतुं धर्म च प्रवदन्ति प्रवर्तनाम् ॥” इति । 5 काऽधीमिति, आचार्यादेः पूज्यस्य वचनविषये सत्कार- अस्यार्थ:-इष्टास्युपायत्वात्- इष्टसाधन विज्ञान त्वादन्यः पूर्वक प्रेरणमिति भावः, अधीष्टमित्यत्र भावे क्तप्रत्यय क्रियासु प्रवर्तको नास्ति, प्रवृत्तिहेतुभूतमेव धर्म इत्यावेदयितुमाह-अध्येषणमिति । उदाहरति-तत्त्व- प्रवर्तनां वदन्तीतीष्टसाधनव प्रवर्त नेति । माषायां चज्ञानं नः प्रसीदेयुः, प्रसीदन्तु गुरुपादाः, व्रतं रक्षेत् "निमन्त्रणादिशब्दानां प्रयोजकनिष्ठव्यापारवाचकत्वं 45
रक्षतु भवानिति, अत्र लघुन्यासकारः- "तत्त्वज्ञानं सर्वसम्मतमिति विधिशब्दस्यापि प्रयोजकनिष्ठव्यापार10 कर्मतापन्नं नोऽस्मभ्यं प्रसादपूर्वकं दद्यः प्रसीदेयुः गुरु- वाचित्वं, न त्विष्टसाधनत्वादिबोधकत्वम्, स च व्यापा
पादाः, अथवा तत्त्वज्ञानरूपक्रियाविशेषणमिदम्, नोऽस्मा- रोऽत्र प्रयुज्यमानलिडादि[सप्तम्यादि] रूप एव, स च के प्रसीदेयुः" इति । संप्रश्न ब्याचष्टे- संप्रश्नः संप्रधा- व्यापारः प्रेरणात्वेनैव सप्तम्योच्यते, प्रेरणात्वं चाखण्डोरणा। तत्रोदाहरति-किं नु खलु भो इत्यादिना । प्रार्थ-पाधिः । न चात्र व्यापाररूपत्वं तद्वाचकत्वं चोभयमपि 50
नमाह-प्रार्थनं याति । तत्रोदाहरति-प्रार्थना मे सप्तम्यां कथमुपपद्यत इति वाच्यम्, रूपभेदेनोभयोः सम्भ15 व्याकरणमित्यादिना।
वात्।" इत्याधुक्तम् । तथा च प्राचीनानामिष्टसाधनत्वरूपअत्र वैयाकरणभूषणसारे
प्रवर्तनायाःसप्तम्यर्थत्वं नवीनैः खण्डितमित्यवसेयम् । अत्र"ह्यो भूते प्रेरणादौ च भूतमात्रे लडादयः । त्यविशेषो मनुषादौ विस्तृतस्तथापि तस्येहाप्राक रणिकसत्यां क्रियातिपत्ती च भूते भाविनि लुङ स्मृतः ।" ! त्वेन प्रतीयमानतया न विविच्य प्रदर्शनं कृतमित्यक्सेय-55
इति कारिकाव्याख्यावरे विध्यादीनां सर्वेषां स्वरूपं मिति ।। ५.४.२८.।। 20 व्याख्याय
प्रैषा-नुज्ञा-वसरे कृत्य-पञ्चम्यौ । ५. ४. २६. ।। एतच्चतुष्टयानुगतप्रवर्तनात्वेन वाच्यता लाघवात् ।।
त० प्र०-प्रेवादिविशिष्ट कविवर्ये धातोः कृत्यउतं च- "अस्ति प्रवर्तनारूपमनुस्यूतं चतुष्वपि ।
प्रत्ययाः पञ्चमी च विमक्तिर्भवति । न्यत्कारपूर्विका तत्रैव लिङ् विधातव्यः कि भेदस्य विवक्षया ।।
प्रेरणा-प्रेषः, अनुजा-कामचारानुमतिः, अतिसर्ग इति 60 न्यायव्युत्पादनार्थ वा प्रपञ्चार्थमथापि वा। 25 विध्यादीनामुपादानं चतुर्णामादितः कृतम् ।।" [हरि
यावत् । अवसरः-प्राप्तकालता निमित्तमूतकालोपनतिः ।
भवता खलु कटः कार्यः कर्तव्यः करणीयः कृत्यः, भवान कारिका] इति ।
कटं करोतु, भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसरः ___ अस्यार्थः- चतुलपि-विधिनिमन्त्रणामन्त्रणाधीष्टेषु,
कटकरणे । यद्यपि कृत्याः सामान्येन भाव-कर्मणोविहिताप्रवर्तनारूप-प्रवर्तनात्वम्, अनुस्यूतम्- अनुगतमस्ति,
स्तथापि सर्वप्रत्ययापवादभूतया पचम्या बाध्येरन्निति 65 तवैव सप्तमी विभक्तिविधेया यद्यपि, तथापि शब्दशक्ति
पुविधीयन्ते । अनुज्ञायां केचित् सप्तम्येवेत्याहुः- अति30विषयाणां स्पष्टतया व्युत्पादनायावान्तरविशेषनिघ्नं भेद
सृष्टो भवान् ग्रामं गच्छेत् ॥२६॥ माश्रित्य चतुर्णां पार्थक्येनोपादानं क्रियते इति । प्रवर्तनात्वं च प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वम्, तच्चेष्टसा- श० म० न्यासानुसन्धानम्-प्रैषा० । अत्रापि सूत्रधनत्वस्थास्तीति तदेव विध्यर्थः । यद्यप्येतत् कृतिसाध्य- निर्दिष्टानामर्थाना कर्बाद्यर्थविशेषणत्वमेवेत्याह-प्रेषादि
त्वस्यापि यतस्तदपि प्रवर्तक तथापि यागादौ तल्लोकत | विशिष्टे कदिावर्थे इति । प्रैषादीन् व्याचष्टे- न्य-70 35 एवावगम्यत इत्यन्यलभ्यत्वान्न तच्छक्यम् । बलबदनिष्टा- । त रविकाप्रेरणा-प्रेषः इति-न्यत्कारो नीचः करणं
ननुबन्धित्वज्ञानं च न हेतुद्वेषाभावेनान्यथासिद्धत्वात, आ- पूर्व यत्र तादृशी प्रेरणा, यत्र त्वं मे नियोज्यस्त्वया मदीयं स्तिककामुकस्य नरकसाधनताज्ञानदशायमप्युत्कटेच्छया | वचनमवश्यमनुष्ठेयमिति सूचनपूर्वकं प्रेष्यः प्रेष्यते स प्रेष