SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अध्याय ३४ व्यंजनप्रकृतिवर्णभेदतोऽष्टोपरेपिमहसाऽष्टसिद्धिदाः ॥ पंचमासयवलाः स्वराश्रय । प्रस्तुतादधतिरूपमक्षरम् ॥ ४ ॥ अल्पांतरत्वाद्वहुलान्तराद्वा । तीर्थस्यलोपानवमाहतोवा ॥ विवेच्यवर्णाश्रयतोऽर्हदुक्तिः । क्वचित्तदुक्तः खरवद्यकारः ॥ ५ ॥ यद्वादात्रिंशताऽकारै । र्व्यञ्जनस्थैःसहस्वरा ॥ यदापोडशमाल्यंत । ऽष्टवेदास्य ४८ स्तदास्वरा ॥ ६ ॥ चतुर्विंशतिकायुग्म-मेवंस्यात् स्मृतमहतां ॥ उत्सर्पिण्यवसर्पिण्यो-रतीतवर्त्तमानयोः ॥ ७ ॥ यद्वाचतुर्दशाहत-स्वराःशब्दानुशासनात् ॥ व्यंजनानुग्रहकराः । पृथग्उक्तादशापरे ॥ ८ ॥ तीर्णत्वंतारकत्वंच । बोधकत्वंचबुद्धता ॥ मुक्तत्वंमोचकत्वंचा-हतामत्रेवमाहितम् ॥ ९ ॥ तीर्थप्रभोःप्रवचनंश्रुतशास्त्रमाहु-स्तीर्थंकरास्वरवराः श्रुतमूलहेतोः ॥ तव्यञ्चनप्रकृतयो ह्यपवर्गकान्तं ।। स्युर्मातरश्चतुरुपाहित विंशकाद्याः ॥१०॥ महाप्रकृतिरंतस्था । उष्माणश्चभवानुगाः ॥ यथासौवर्गसंसर्गाद् । ब्राम्ह्यापाठेप्रकीर्तिताः ॥११॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy