SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ अध्याय सिद्धेनानाभिधानानि । यथा गुरूपदेशनम् ॥ ओमित्याख्या तत्र मुख्याः। सर्वशास्त्र प्रतिष्टिताः ॥११॥ रक्षत्यवति सर्वान्यः । सोमतिचशाद्विकाः॥ अखण्डमव्ययंचैतत् । सिद्धस्यैवाभिधायकम् ॥१२॥ अर्हत्यर्चामिन्द्रकृता-महनवाच्योऽस्त्यकारतः ॥ डप्रत्ययानामसिद्धेः । शुद्धः केवलरूपभाक् ॥ १३॥ उइत्युच्चैर्गतौमोक्षे । दीर्घोकारस्तुरक्षणे ॥ अस्ययोगादुनासिद्धेः-संध्यक्षरे तृतीयके ॥ १४ ॥ अर्द्धचंद्राकृति:सिद्ध-शिलाबिन्दुस्तदुर्द्धगः॥ सिद्धेऽनाकारतोख्यायी । जगन्मूद्धनि संस्थिते॥ १५॥ ॐकाररूपात्साकारो। नाकारोविन्दुरूपतः ॥ सिद्धोऽनाकारसाकारो-पयोगादुभयात्मकः ॥१६॥ अतत्यात्माप्यकारेण । बाच्यःकेवलशालिनाम् ॥ उः पंचमीगतिर्मोक्षः । पंचमखरसंज्ञया ॥१७॥ तयोर्योगे मितिमहा-नन्दःसपुरुषोद्भवः ॥ परमेश्वरसंज्ञासौ । ताद्रुप्यंतत्स्मृतेर्भवत् ॥१८॥ अईत्यहन्ऋकारःश्री । ऋषभोरेभवेदतः ॥ अमित्यर्हन्महाबीर-स्तत्संधावोंप्रतीयते ॥१९॥ नमस्त्रिधोर्चिते सोर्हन् । विधि,विष्णुरीश्वरः ॥ सकइत्यादिशंकायां । सिद्धमित्याहनिर्णयात् ॥ २०॥ ज्योतिःशास्त्रेसिद्धशद्वा-चतुर्विशतिसंख्यया ॥ तावन्तीनतिराख्यायि । स्वयंमातृकयाऽन्वयात् ॥ २१॥ ॥ इतिश्रीअर्हगीतायांकर्मकाण्डविंशत्यऽध्यायः ॥ २० ॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy