SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ अध्याय मनोवश्याय जायन्ते । ह्युपाया वहुधाजने ॥ ज्ञाने क्रियान्विते सर्वे-तर्भर्वान्ति भवद्रूहः॥ ११ ॥ अज्ञानवादिनस्त्याज्या।आक्रियावादिनोऽपिच ॥ यतो ज्ञानक्रियायुक्तः। पिण्डायंदृश्यते न किम्॥ १२॥ संसरेत् सक्रियो जीवो। निष्क्रियोऽकर्मवाशिवः॥ क्रियेन्द्रियाण्यधःपिण्डे। ज्ञानेन्द्रियाणिचोपरि॥१३॥ ज्ञानस्य पुंसःस्थैर्याय । क्रिया प्रियास्ति सात्विकी॥शान्तोरसस्तयासाध्यः।प्रीणनीयोऽमुनामुनिः॥१४॥ काये हि लक्षणं भावि । बस्तुनः स्फुरणादिना ॥बाच्योपश्रुतिसूक्ताद्यै-स्तथा चित्तेऽर्थभावनैः॥ १५ ॥ लोकानुभावेन जलं । यथा शरदि निर्मलम् ॥ मनः सद्ज्ञानसंबद्धं । लोकालोकप्रकाशकम् ॥ १६ ॥ प्रधानं कारणं ज्ञानं । मोक्षस्य न तथा क्रिया॥अन्यलिंगेन किं सिद्धिः-र्ज्ञानात्साम्ये समीयुषि ॥ १७ ॥ ऋतेज्ञानान्नमुक्तिः स्यात् । क्रियाक्लेशे महत्यपि॥ तद्ज्ञानं मनसःशुध्या।बुध्या वृध्याभिजायते॥१८॥ अनित्याशरणत्वादि-लोकान्तपरिभावनैः॥ मनोतिनिर्मलं धारं । सत्प्रकाशाय जायते ॥ १९ ॥ तत्वचिन्तनयाशास्त्र-ऽनुगामिन्या मनःशिवे ॥ आत्मन्येव निवनाति । योगी नेन्द्रियगोचरे ॥ २०॥ मनसि श्रद्धया धर्मों । न कृतोपि फलप्रदः ॥ वलभद्र इवब्रह्म-लोकभाग्ध्यानवान्मृगः ॥ २१ ॥ ॥ इतिश्रीअर्हद्गीतायांब्रह्मकाण्डेचतुर्दशोऽध्यायः ॥ १४ ॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy