SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अध्याय अज्ञानास्केचन प्राहु-मुक्तिकेचित्तपोबलात् ॥ भजनात्केवलात्केचि-द्वयंचाध्यात्मभावनात् ॥ १३ ॥ शास्त्रानुबादादध्यात्म । कथनान्नात्मभावनम् ॥ नेच्छाद्युपरमोयाव-त्तावन्नाध्यात्मिकोजनः ॥ १४ ॥ अनिच्छुर्विषयाऽसक्तो-प्याध्यात्मिकशिरोमणिः॥यतिर्योगीब्राह्मणोवा-पीच्छावान्नात्मबोधकः ॥ १५ ॥ आध्यात्मिकं तारतम्य-मिच्छाबिजयत:क्रमात् ।। गुणस्थानानि तेनैव । प्रोचुरूच्चावचान्यपि ॥ १६ ॥ अमुक्तोपिक्रमान्मुक्तो। निश्चयात्स्यादनिच्छया ॥ अज्ञानं मोहमेवाहू-स्तस्मादिच्छाततोभवः ॥ १७ ॥ इच्छयानिच्छयापिस्यात् । क्रियैकापिस्वरूपतः ॥ मुख्यैवकर्मबंधाय । निर्जरायै परापुनः ॥ १८ ॥ कैवल्यायात्मनोज्ञानं । ध्यानं वस्तुविरागता ॥ भवायानात्मनोज्ञानं । ध्यानं वस्तुविरागता ॥ १९ ॥ आध्यात्मिकोविरक्तःस्या-त्तदेवाध्यात्मलक्षणम् ॥ कषायविषयैर्बान्तिः । स्यादध्यात्मसुधारसे ॥२०॥ औदासीन्यात्प्रवृत्तिःस्याद् । ज्ञानिनोनिर्जरास्पदम्॥ तत्वज्ञानादतोमुक्तिं । जगुर्नैयायिका:जिनाः ॥ २१ ॥ ॥ इतिअर्हद्गीतायांप्रथमोऽध्यायः॥१॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy