SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् । अवतरणप्रतीकानि । (अ) अनेकान्तजयपताकान्तर्गतानामवतरणानामकाराधनुक्रमः। प्रतीकम् खण्डाङ्कः पृष्ठाङ्क: प्रमाणवार्तिके १, ३७ २ १५५ १ ३६८&३८३ प्रमाणवार्तिके १,१८४ प्रमाणवार्तिके ३, ३९५ बौद्धकृतौ(1) १ २९७ १ २४ २ ११५ १ १७२-३ वाक्यप्रदीये का. २, लो. ४२५ १ ३४ अक्लेशात् स्तोकेऽपि अग्निस्वभावः शक्रस्य अतः परं वाचो निवर्तन्ते *अतीतादेरसत्त्वेन अतोऽस्त्यतिशयस्तत्र 'अथास्त्यतिशयः कश्चित् अनग्निजन्यो धूमः स्यात् अनित्यता सर्व *अन्यच्चैवंविधं चेति अन्यथा दाहसम्बन्धात् अन्यदपि चैकरूपं 'अन्यदेवेन्द्रियप्राय *अन्योन्यमिति यद् मेदं अन्योन्यव्याप्सितश्चायं *अन्योन्यव्याप्तिभावेन अन्योन्यव्याप्तिरूपेण * अप्रच्युतानुत्पन्न अपोहो यन्न संस्काराः अप्रधानं च यत् प्रोक्त. अप्रधानीकृतौष्ट्रयादि. अबादेर्नियत. वभिन्न देशरूपादि. शास्त्र. स्त. ७, श्लो. ३३ (लो. ५०९) . . १३२ . . शास्त्र• स्त. ११, श्लो. २७ (श्लो. ६७०) . ४०२ __ ३१५ . . १ २९९ * This sign shows that there a very remote chance for this to be & quotation. I This is the second homistich. The first is as under: "चोदितो दधि खादेति किमुष्टुं नाभिधावति' 2,4 These verses occur in S'āstravārtásamuccaya as XI, 24 ( v. 667) and XI, 23 (v. 666) respectively. But, there, too, they seem to be quotations: 3 Here the first foot is however 'अन्यथैवाग्निसम्बन्धाद'. 5 Cf. "अप्रच्युतानुत्पन्नस्थिरैकरूपम्" quoted in Syadvadamarijari (p. 17, Motilals edn.) - भने परि. १
SR No.008406
Book TitleAnekantajay patakakhyam Prakaranam Part 2
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1947
Total Pages503
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy