SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ च ।।३३ ।। तदविरतदेशविरत-प्रमत्तसंयतानाम् ।।३४ ।। हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरत-देशविरतयोः ।।३५ ।। आज्ञापायविपाकसंस्थान-विचयाय धर्म्यम् ।।३६ ।। शुक्ले चाद्ये पूर्वविदः ।।३७ ।। परे के वलिनः ।।३८ ।। पृथक्त्वैक त्ववितर्क - सूक्ष्म क्रियाप्रतिपाति व्युपरतक्रियानिवर्तीनि ।।३९ ।। त्र्यैकयोग-काययोगा-योगानाम् ।।४० ।। एकाश्रये सवितर्क-वीचारे पूर्वे ।।४१ ।। अवीचारं द्वितीयम् ।।४२ ।। वितर्कः श्रुतम् ।।४३ ।। वीचारोऽर्थ-व्यञ्जनयोग-संक्रान्तिः ।।४४ ।। सम्यग्दृष्टिश्रावक-विरतानन्तवियोजकदर्शनमोहक्षप कोपशमकोपशान्त-मोहक्षपकक्षीणमोह-जिनाः क्रमशोऽसंख्येय-गुणनिर्जराः ।।४५ ।। पुलाक-वकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ।।४६।।संयम-श्रुत-प्रतिसेवनातीर्थ-लिंगलेश्योपपाद-स्थानविकल्पतः साध्याः ।।४७ ।। इति तत्त्वार्थाधिगमे मोक्षशास्त्रे नवमोऽध्यायः ।।९।। दशम अध्याय मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च के वलम् ।।१।। बन्धहेत्वभाव-निर्जराभ्यां कृत्स्न-कर्म-विप्रमोक्षो मोक्षः ।।२।। औपशमिकादि-भव्यत्वानां च ।।३।। अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ।।४ ।। तदनन्तरमूर्ध्वं गच्छत्यलोकान्तात् ।। ५ ।। पूर्वप्रयोगादसंगत्वाद् बन्धच्छेदात्तथागतिपरिणामाच्च ।।६ ।। आविद्धकुलालचक्रवद्व्यपगतलेपालांबुवदेरण्डबीजवदग्निशिखावच्च ।।७।। धर्मास्तिकायाभावात् ।।८।। क्षेत्र-काल-गति-लिंग-तीर्थचारित्र-प्रत्येकबुद्ध-बोधितज्ञानावगाहनान्तर-संख्याल्पबहुत्वतः साध्याः ।।९।। इति तत्त्वार्थाधिगमे मोक्षशास्त्रे दशमोऽध्यायः ।।१०।। मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् । ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये ।। ३१२१000000000000 UIT0000000000 जिनेन्द्र अर्चना कोटिशतं द्वादश चैव कोट्यो, लक्ष्याण्यशीतिस्त्र्यधिकानि चैव । पंचाशदष्टौ च सहस्रसंख्या-मेतद्भुत पंचपदं नमामि ।।१।। अरहंत भासियत्थं गणहरदेवेहिं गंथियं सव्वं । पणमामि भत्तिजुत्तो सुदणाण-महोवयं सिरसा ।।२।। अक्षरमात्रपदस्वरहीनं व्यंजनसंधिविवर्जितरेफम् । साधुभिरत्र मम क्षमितव्यं को न विमुह्यति शास्त्रसमुद्रे ।।३।। दशाध्याये परिच्छिन्ने तत्त्वार्थे पठिते सति । फलं स्यादुपवासस्य भाषितं मुनिपुंगवैः ।।४।। तत्त्वार्थसूत्रकर्तारं गृद्धपिच्छोपलक्षितम् । वंदे गणीन्द्रसंजात-मुमास्वामि-मुनीश्वरम् ।।५।। जं सक्कइ तं कीरइ जं पण सक्कइ तहेव सद्दहणं । सद्दहमाणो जीवो पावइ अजरामरं ठाणं ।।६।। तव यरणं वयधरणं संजमसरणं च जीवदयाकरणम् । अंते समाहिमरणं चउविह दुक्खं णिवारेई ।।७।। इति तत्त्वार्थसूत्रापरनाम तत्त्वार्थाधिगममोक्षशास्त्रं समाप्तम् । **** सिद्धों के दरबार में हमको भी बुलवालो स्वामी, सिद्धों के दरबार में ।।टेक ।। जीवादिक सातों तत्वों की, सच्ची श्रद्धा हो जाये ।। भेदज्ञान से हमको भी प्रभु, सम्यक्दर्शन हो जाये। मिथ्यातम के कारण स्वामी, हम डूबे संसार में ।। हमको भी बुलवालो स्वामी ।।१।। आत्मद्रव्य का ज्ञान करें हम, निज स्वभाव में आ जायें। रत्नत्रय की नाव बैठकर, मोक्ष भवन को पा जायें । पर्यायों की चकाचौंध से, बहते हैं मझधार में ।। हमको भी बुलवालो स्वामी ।।२।। जिनेन्द्र अर्चना 10000 157
SR No.008354
Book TitleJinendra Archana
Original Sutra AuthorN/A
AuthorAkhil Bansal
PublisherTodarmal Granthamala Jaipur
Publication Year2007
Total Pages172
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size552 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy