SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ द्विशेषः || ६ || अधिकरणं जीवाजीवाः ।।७।। आद्यं संरम्भ-समारम्भारम्भयोग-कृत-कारितानुमत-कषाय-विशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ।। ८ ।। निर्वर्तना- निक्षेप-संयोग-निसर्गा द्वि- चतुर्द्वि-त्रि-भेदाः परम् ।। ९ ।। तत्प्रदोषनिह्नव मात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ।। १० ।। दुःखशोक तापाक्रन्दन-वध-परिदेवनान्यात्म-परो भयस्थानान्यसद्वेद्यस्य ।।११।। भूत- व्रत्यनुकम्पा - दान सरागसंयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य ।। १२ ।। केवलिश्रुतसंघ - धर्म - देवावर्णवादो दर्शन - मोहस्य ।। १३ ।। कषायोदयात्तीव्र-परिणामश्चारित्रमोहस्य ।। १४ ।। बह्वारम्भ-परिग्रहत्वं नारकस्यायुषः ।। १५ ।। माया तैर्यग्योनस्य ।। १६ ।। अल्पारम्भपरिग्रहत्वं मानुषस्य ।। १७ ।। स्वभाव - मार्दवं च ।। १८ ।। निः शीलतव्रतत्वं च सर्वेषाम् ।। १९ ।। सरागसंयमसंयमासंयमा कामनिर्जराबाल-तपांसि देवस्य ।। २० ।। सम्यक्त्वं च ।। २१ ।। योगवक्रता विसंवादनं चाशुभस्य नाम्नः ।। २२ ।। तद्विपरीतं शुभस्य ।। २३ ।। दर्शनविशुद्धिर्विनयसंपन्नता शीलव्रतेष्वनतिचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसीसाधु-समाधिर्वैयावृत्यकरणमर्हदाचार्य बहुश्रुत प्रवचनभक्तिरावश्यका परिहाणिमार्गप्रभावनाप्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ।। २४ ।। परात्मनिन्दा - प्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचैर्गोत्रस्य ।। २५ ।। तद्विपर्ययो नीचैर्वृत्यनुत्सेकौ चोत्तरस्य ।। २६ ।। विघ्नकरणमन्तरायस्य ।। २७ ।। इति तत्त्वार्थाधिगमे मोक्षशास्त्रे षष्ठोऽध्यायः || ६ || सप्तम अध्याय हिंसानृतस्तेयाब्रह्म-परिग्रहेभ्यो विरतिर्व्रतम् ।। १ ।। देशसर्वतोऽणुमहती ।।२ ।। तत्स्थैर्यार्थं भावनाः पञ्च पञ्च ||३ || वाङ्मनोगुप्तीर्यादाननिक्षेपण-समित्यालोकितपानभोजनानि पंच ॥ ४ ।। क्रोध-लोभ-भीरुत्वहास्य- प्रत्याख्यानान्यनुवीचि भाषणं च पञ्च ।। ५ ।। शून्यागारविमोचितावास-परोपरोधाकरण-भैक्ष्यशुद्धिसद्धधर्माविसंवादाः पञ्च ।। ६ ।। स्त्रीरागकथाश्रवणतन्मनोहरांगनिरीक्षणपूर्वरतानुस्मरणवृष्येष्टरसस्वशरीर ३०८/////////// जिनेन्द्र अर्चना 155 संस्कार - त्यागाः पञ्च ॥७ ॥ मनोज्ञामनोज्ञेन्द्रिय-विषय-राग-द्वेष- वर्जनानि पंच ॥८ ॥ हिंसादिष्विहामुत्रापायावद्यदर्शनम् ।। ९ ।। दुःखमेव वा ।। १० ।। मैत्री - प्रमोद - कारुण्य- माध्यस्थ्यानि च सत्त्व-गुणाधिकक्लिश्यमानाविनयेषु ।। ११ ।। जगत्काय-स्वभावौ वा संवेग-वैराग्यार्थम् ।। १२ ।। प्रमत्तयोगात्प्राण-व्यपरोपणं हिंसा ।। १३ ।। असदभिधानमनृतम् ।। १४ ।। अदत्तादानं स्तेयम् ।। १५ ।। मैथुनमब्रह्म ।। १६ ।। मूर्च्छा परिग्रहः ।। १७ ।। निःशल्यो व्रती ।। १८ ।। अगार्यनगारश्च ।। १९ ।। अणुव्रतोऽगारी ।। २० ।। दिग्देशानर्थदण्डविरतिसामायिक प्रोषधोपवासोपभोग- परिभोगपरिमाणातिथि- संविभाग- व्रत - संपन्नश्च ।। २१ ।। मारणान्तिकीं सल्लेखनां जोषिता ।। २२ ।। शंका- कांक्षा-विचिकित्सान्यदृष्टि-प्रशंसासंस्तवाः सम्यग्दृष्टेरतीचाराः ।। २३ ।। व्रत - शीलेषु पञ्च पञ्च यथाक्रमम् ।। २४ ।। बन्ध-वधच्छेदातिभारारोपणान्नपाननिरोधाः ।। २५ ।। मिथ्योपदेशरहोभ्याख्यान - कूटलेख - क्रियान्यासापहार-साकारमन्त्रभेदाः ।। २६ ।। स्तेनप्रयोग- तदाहृतादान-विरुद्धराज्यातिक्रम-हीनाधिकमानोन्मान-प्रतिरूपकव्यवहाराः ।। २७ ।। परविवाहकरणेत्वरिका परिगृहीतापरिगृहीतागमनानंगक्रीडा - कामतीव्राभिनिवेशाः ।। २८ ।। क्षेत्रवास्तुहिरण्यसुवर्णधनधान्य- दासीदास -कुप्यप्रमाणातिक्रमाः ।। २९ ।। ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धि-स्मृत्यन्तराधानानि ।। ३० ।। आनयन-प्रेष्यप्रयोग-शब्दरूपानुपात - पुद् गलक्षेपाः ।। ३१ ।। कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोप-भोगपरिभोगानर्थक्यानि ।। ३२ ।। योगदुः प्रणिधानानादरस्मृत्यनुपस्थानानि ।। ३३ ।। अप्रत्यवेक्षिताप्रमार्जितो त्सर्गादान-संस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि ।। ३४ ।। सचित्त-सम्बन्ध-संमिश्राभिषवदुःपक्वाहाराः ।। ३५ ।। सचित्तनिक्षेपापिधान- पर- व्यपदेश- मात्सर्य्यकालातिक्रमाः ।। ३६ ।। जीवित-मरणाशंसा-मित्रानुराग-सुखानुबन्धनिदानानि ।। ३७ ।। अनुग्रहार्थं स्वस्यातिसर्गे दानम् ।। ३८ ।। विधि-द्रव्यदातृ - पात्र - विशेषात्तद्विशेषः ।। ३९ ।। इति तत्त्वार्थाधिगमे मोक्षशास्त्रे सप्तमोऽध्यायः ||७ || जिनेन्द्र अर्चना ३०९
SR No.008354
Book TitleJinendra Archana
Original Sutra AuthorN/A
AuthorAkhil Bansal
PublisherTodarmal Granthamala Jaipur
Publication Year2007
Total Pages172
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size552 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy