________________
શ્લોક-૭૧ થી ૮૯
૪૨૧
श्योs - ८3 )
(उपजाति) एकस्य नित्यो न तथा परस्य चिति द्वयोाविति पक्षपातौ। यस्तत्त्ववेदी च्युतपक्षपात
स्तस्यास्ति नित्यं खलु चिच्चिदेव।।८३।। वोडार्थ:- [ नित्यः ] नित्य छ । एकस्य ] मेवोनयनो ५० छ भने न तथा] पनित्य नथी [ परस्य ] मेवोली नयनो ५६ छ; [इति] आम [ चिति] यित्स्व३५ ®. विषे [द्वयोः] बेनयोन। [द्वौ पक्षपातौ] बे पक्षपात छ. [ यः तत्त्ववेदी च्युतपक्षपातः] तत्त्वही पक्षातरहित छ [ तस्य ] तेने [ नित्यं] निरंतर [ चित्] यित्स्५३५ . [ खलु चित् एव अस्ति] यित्स्५३५ ४ छ. ८3.
( Is - ८४
(उपजाति) एकस्य वाच्यो न तथा परस्य चिति द्वयोविति पक्षपातौ। यस्तत्त्ववेदी च्युतपक्षपात
स्तस्यास्ति नित्यं खलु चिच्चिदेव।।८४।। दोsर्थ:-[ वाच्यः ] 94वाय्य (अर्थात यथनथी ही शाय शेयो) [ एकस्य] वो मे नयनो ५० छ भने [न तथा] 04पाय (-पयनगोय२) नथी [ परस्य] मेयो की नयनो ५६ छ; [इति] भाम [ चिति] यिस्५३५ . विषे [द्वयोः] बे नयोन। [द्वौ पक्षपातौ] ये पक्षात . [ यः तत्त्ववेदी च्युतपक्षपातः] ४ तत्ववेही पक्षातरहित छ [ तस्य ] तेने [ नित्यं ] निरंतर [ चित्] यित्स्व३५ ७५ [ खलु चित् एव अस्ति]यित्स्५३५४ छ.८४.
- ८५. (उपजाति) एकस्य नाना न तथा परस्य चिति द्वयोर्धाविति पक्षपातौ। यस्तत्त्ववेदी च्युतपक्षपात
स्तस्यास्ति नित्यं खलु चिच्चिदेव।।८५।। सोार्थ:-[ नाना] 04 न॥३५ छ [ एकस्य] मेवो मे नयनो ५६ छ भने [न तथा ] ७१ नन३५ नथी [ परस्य] मेयो की नयनो ५६ छ; [इति] भाम