SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ શ્લોક–૭૧ થી ૮૯ ૪૧૭ श्लोअर्थ:-[ रक्तः] व रागी छे [ एकस्य ] खेवो खेऽ नयनो पक्ष छे अने [ न तथा ] लव रागी नथी [ परस्य ] वो जीभ नयनो पक्ष छे; [ इति ] आभ [ चिति ] थित्स्व३५ छ्व विषे [ द्वयोः ] जे नयोना [ द्वौ पक्षपातौ ] जे पक्षपात छे. [ यः तत्त्ववेदी च्युतपक्षपातः]े तत्त्ववेही पक्षपातरहित छे [ तस्य ] तेने [ नित्यं ] निरंतर [ चित् ] थित्स्व३५ ̈व [ खलु चित् एव अस्ति ] थित्स्व३५ ४ छे. ७२. श्लोऽ - 93 ( उपजाति ) एकस्य दुष्टो न तथा परस्य चिति द्वयोर्द्वाविति पक्षपातौ। यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिचिदेव ।। ७३ ।। श्लोऽार्थः- [ दुष्टः ] ̈व द्वेषी छे [ एकस्य ] जेवो खेड नयनो पक्ष छे भने [ न तथा ] ̈व द्वेषी नथी [ परस्य ] खेवो बीभ नयनो पक्ष छे; [ इति ] आम [ चिति ] थित्स्व३५ छ्व विषे [ द्वयोः ] जे नयोना [ द्वौ पक्षपातौ ] जे पक्षपात छे. [ यः तत्त्ववेदी च्युतपक्षपातः ] ò तत्त्ववेही पक्षपातरहित छे [ तस्य ] तेने [ नित्यं ] निरंतर [चित् ] थित्स्व३५ छ्व [ खलु चित् एव अस्ति ] [थित्स्व३५ ४ छे. ७३. શ્લોક ( उपजाति) एकस्य कर्ता न तथा परस्य चिति द्वयोर्द्वाविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव।।७४।। · ७४ - श्लोऽर्थ:-[ कर्ता ] वर्ता छे [ एकस्य ] जेवो खेऽ नयनो पक्ष छे अने [ न तथा ] ̈व ऽर्ता नथी [ परस्य ] खेवो जीभ नयनो पक्ष छे; [ इति ] आभ [ चिति ] थित्स्व३५ ̈व विषे [ द्वयोः ] जे नयोना [ द्वौ पक्षपातौ ] जे पक्षपात छे. [ यः तत्ववेदी च्युतपक्षपातः] ò तत्त्ववेही पक्षपातरहित छे [ तस्य ] तेने [ नित्यं ] निरंतर [ चित् ] थित्स्व३५ ̈व [ खलु चित् एव अस्ति ] थित्स्व३५ ४ छे. ७४.
SR No.008309
Book TitleSamaysara Siddhi 5
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherSimandhar Kundkund Kahan Adhyatmik Trust Rajkot
Publication Year2006
Total Pages510
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, Philosophy, & Religion
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy