________________
गाथा-१3८-१४०
3७८
we
(uथा-१3८-१४० )
पुद्गलद्रव्यात्पृथग्भूत एव जीवस्य परिणामः
जीवस्स दुकम्मेण य सह परिणामा हु होंति रागादी। एवं जीवो कम्मं च दो वि रागादिमावण्णा।।१३९ ।। एक्कस्स दु परिणामो जायदि जीवस्स रागमादीहिं। ता कम्मोदयहेदूहिं विणा जीवस्स परिणामो।।१४०।। जीवस्य तु कर्मणा च सह परिणामाः खलु भवन्ति रागादयः। एवं जीवः कर्म च द्वे अपि रागादित्वमापन्ने।।१३९ ।। एकस्य तु परिणामो जायते जीवस्य रागादिभिः।
तत्कर्मोदयहेतुभिर्विना जीवस्य परिणामः।।१४०।। यदि जीवस्य तन्निमित्तभूतविपच्यमानपुद्गलकर्मणा सहैव रागाद्य-ज्ञानपरिणामो भवतीति वितर्कः, तदा जीवपुद्गलकर्मणोः सहभूतसुधाहरिद्रयोरिव द्वयोरपि रागाद्यज्ञानपरिणामापत्तिः। अथ चैकस्यैव जीवस्य भवति रागाद्यज्ञानपरिणामः, ततः पुद्गलकर्मविपाकाद्धेतोः पृथग्भूतो एव जीवस्य परिणामः। પુદ્ગલદ્રવ્યથી જુદું જ જીવનું પરિણામ છે એમ હવે પ્રતિપાદન કરે છે
જીવના, કરમ ભેળા જ, જો પરિણામ રાગાદિક બને, તો કર્મ ને જીવ ઉભય પણ રાગાદિપણું પામે અરે! ૧૩૯. પણ પરિણમન રાગાદિરૂપ તો થાય છે જીવ એકને,
તેથી જ કર્મોદયનિમિત્તથી અલગ જીવપરિણામ છે. ૧૪૦. थार्थ:- [ जीवस्य तु] ®पने [कर्मणा च सह ] भनी साथे ४ [ रागादयः परिणामाः] २aul प२॥मो [खलु भवन्ति ] थाय छे (अर्थात् बन्ने मेला थने २॥६३ परिशमे छे) अम मानवामां आवे [ एवं] तो मेरी [ जीवः कर्म च] ७५ भने धर्भ [ द्वे अपि] पन्ने [ रागादित्वम् आपन्ने]
२ ५९॥ने पा. [तु] परंतु [ रागादिभिः परिणामः] Auहिमाचे परि॥मती [ जीवस्य एकस्य] छपने मेऽने ४ [ जायते ] थाय छ [ तत्] तेथी [ कर्मोदयहेतुभिः विना] ध्य३५. निमित्तथी २हित ४ अर्थात् नहुँ ४ [ जीवस्य ] ®पर्नु [परिणामः ] ५२९॥ छ.