________________
ગાથા-૧૩૭–૧૩૮
गाथा-१३७-१३८
393
जीवात्पृथग्भूत एव पुद्गलद्रव्यस्य परिणामः
जइ जीवेण सह चिय पोग्गलदव्वस्स कम्मपरिणामो । एवं पोग्गलजीवा हु दो वि कम्मत्तमावण्णा।।१३७।। एक्कस्स दु परिणामो पोग्गलदव्वस्स कम्मभावेण । ता जीवभावहेदूहिं विणा कम्मस्स परिणामो । । १३८ ।।
यदि जीवेन सह चैव पुद्गलद्रव्यस्य कर्मपरिणामः ।
एवं पुद्गलजीवौ खलु द्वावपि कर्मत्वमापन्नौ । । १३७ ।। एकस्य तु परिणाम: पुद्गलद्रव्यस्य कर्मभावेन । तज्जीवभावहेतुभिर्विना कर्मणः परिणामः ।। १३८ ।।
यदी पुद्गलद्रव्यस्य तन्निमित्तभूतरागाद्यज्ञानपरिणामपरिणतजीवेन सहैव कर्मपरिणामो भवतीति वितर्कः, तदा पुद्गलद्रव्यजीवयोः सहभूतहरिद्रासुधयोरिव द्वयोरपि कर्मपरिणामापत्तिः। अथ चैकस्यैव पुद्गलद्रव्यस्य भवति कर्मत्वपरिणामः, ततो रागादिजीवाज्ञानपरिणामाद्धेतोः पृथग्भूत एव पुद्गलकर्मणः परिणामः ।
જીવથી જુદું જ પુદ્ગલદ્રવ્યનું પરિણામ છે એમ હવે પ્રતિપાદન કરે છે:
भे ऽर्भ३५ परिणाम, छ्व भेजा ४, पुछ्गलना बने,
તો જીવને પુદ્ગલ ઉભય પણ કર્મપણું પામે અરે ! ૧૩૭. પણ કર્મભાવે પરિણમન છે એક પુદ્ગલદ્રવ્યને, लवभावहेतुथी अलग, तेथी, अर्मना परिणाम छे. १३८.
गाथार्थ:-[ यदि ]भे [ पुद्गलद्रव्यस्य ] पुछ्गलद्रव्यने [ जीवेन सह चैव ] कपनी साथे ४ [ कर्मपरिणाम: ] अर्भ३५ परिणाम थाय छे ( अर्थात् बन्ने लेजां थधने ४ ऽर्भ३ये परिएामे छे ) खेभ मानवामां आवे तो [ एवं ] खे रीते [ पुद्गलजीवौ द्वौ अपि ] ५छ्गल अने लव बन्ने [ खलु ] ५२५२ [ कर्मत्वम् आपन्नौ ] अर्भयाने पामे. [तु] परंतु [ कर्मभावेन ] ऽर्भभावे [ परिणाम: ] परिणाम तो [ पुद्गगलद्रव्यस्य एकस्य ] पुछ्गलद्रव्यने खेऽने ४ थाय छे [ तत् ] तेथी [ जीवभावहेतुभिः विना ] वभाव३५ निभित्तथी रहित ४ अर्थात् भुहुं ४ [ कर्मण: ] ऽर्भनुं [ परिणाम: ] परिणाम छे.