SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ગાથા-૧૩૦–૧૩૧ ગાથા-૧૩૦-૧૩૧ अथैतदेव दृष्टान्तेन समर्थयते कणयमया भावादो जायंते कुंडलादओ भावा । अयमयया भावादो जह जायंते दु कडयादी ।। १३० ।। अण्णाणमया भावा अणाणिणो बहुविहा वि जायंते। णाणिस्स दु णाणमया सव्वे भावा तहा होंति ।। १३१ ।। कनकमयाद्भावाज्जायन्ते कुण्डलादयो भावाः। अयोमयकाद्भावाद्यथा जायन्ते तु कटकादयः।। १३०।। अज्ञानमया भावा अज्ञानिनो बहुविधा अपि जायन्ते। ज्ञानिनस्तु ज्ञानमयाः सर्वे भावास्तथा भवन्ति ।। १३१।। ३४७ यथा खलु पुद्गलस्य स्वयं परिणामस्वभावत्वे सत्यपि, कारणानुविधायित्वात् कार्याणां, जाम्बूनदमयाद्भावाज्जाम्बूनदजातिमनतिवर्तमाना जाम्बूनदकुण्डलादय एव भावा भवेयुः, न पुन: कालायसवलयादय:, कालायसमयाद्भावाच्च कालायसजातिमनतिवर्तमानाः कालायसवलयादय एव भवेयुः, न पुनर्जाम्बूनदकुण्डलादयः। तथा जीवस्य स्वयं परिणामस्वभावत्वे सत्यपि, कारणानुविधायित्वादेव कार्याणां, , अज्ञानिनः स्वयमज्ञानमयाद्भावादज्ञान - जातिमनतिवर्तमाना विविधा अप्यज्ञानमया एव भावा भवेयुः, न पुनर्ज्ञानमयाः, ज्ञानिनश्च स्वयं ज्ञानमयाद्भावाज्ज्ञानजातिमनतिवर्तमानाः सर्वे ज्ञानमया एव भावा भवेयुः, न पुनरज्ञानमयाः । હવે આ અર્થને દૃષ્ટાંતથી દૃઢ કરે છેઃ જ્યમ કનકમય કો ભાવમાંથી કુંડલાદિક ઊપજે, પણ લોહુમય કો ભાવથી કટકાદિ ભાવો નીપજે; ૧૩૦. ત્યમ ભાવ બહુવિધ ઊપજે અજ્ઞાનમય અજ્ઞાનીને, પણ જ્ઞાનીને તો સર્વ ભાવો જ્ઞાનમય એમ જ બને. ૧૩૧. गाथार्थः-[ यथा ]ेभ[ कनकमयात् भावात् ] सुवर्णभय भावभांथी [ कुण्डलादयः भावाः] सुवर्णभय डुंडण वगेरे लावो [ जायन्ते ] थाय छे [ तु ] भने [ अयोमयकात् भावात् ] लोड़मय लावभांथी [ कटकादयः ] लोहभय ऽडां वगेरे लावो [ जायन्ते ] थाय छे, [ तथा ] तेभ् [ अज्ञानिनः ] अज्ञानीने ( अज्ञानमय भावभांथी ) [ बहुविधा: अपि ] अनेऽ प्रडरना [ अज्ञानमयाः भावाः ] अज्ञानमय लावो [ जायन्ते ] थाय छे [तु]अने
SR No.008309
Book TitleSamaysara Siddhi 5
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherSimandhar Kundkund Kahan Adhyatmik Trust Rajkot
Publication Year2006
Total Pages510
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, Philosophy, & Religion
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy