________________
33८
સમયસાર સિદ્ધિ ભાગ-૫
॥था-१२८-१२८
णाणमया भावाओ णाणमओ चेव जायदे भावो। जम्हा तम्हा णाणिस्स सव्वे भावा हु णाणमया।।१२८।। अण्णाणमया भावा अण्णाणो चेव जायदे भावो। जम्हा तम्हा भावा अण्णाणमया अणाणिस्स।।१२९ ।।
ज्ञानमयाद्भावात् ज्ञानमयश्चैव जायते भावः। यस्मात्तस्माज्ज्ञानिन: सर्वे भावा: खलु ज्ञानमयाः।।१२८ ।। अज्ञानमयाद्भावादज्ञानश्चैव जायते भावः।
यस्मात्तस्माद्भावा अज्ञानमया अज्ञानिनः।।१२९ ।। यतो अज्ञानमयाद्भावाद्यः कश्चनापि भावो भवति स सर्वोऽप्यज्ञानमयत्वमनतिवर्तमानोऽज्ञानमय एव स्यात्, ततः सर्वे एवाज्ञानमया अज्ञानिनो भावाः। यतश्च ज्ञानमयागावाद्यः कश्चनापि भावो भवति स सर्वोऽपि ज्ञानमयत्वमनतिवर्तमानो ज्ञानमय एव स्यात्, ततः सर्वे एव ज्ञानमया ज्ञानिनो भावाः। આ જ પ્રશ્નના ઉત્તરરૂપ ગાથા કહે છે
વળી જ્ઞાનમય કો ભાવમાંથી જ્ઞાનભાવ જ ઊપજે, તે કારણે જ્ઞાની તણા સૌ ભાવ જ્ઞાનમયી ખરે; ૧૨૮. અજ્ઞાનમય કો ભાવથી અજ્ઞાનભાવ જ ઊપજે,
તે કારણે અજ્ઞાનીના અજ્ઞાનમય ભાવો બને. ૧૨૯. uथार्थ:- [ यस्मात् ] ॥२४॥ ॐ [ ज्ञानमयात् भावात् च ] शानमय मामाथी [ ज्ञानमयः एव ] शानभय ४ [भावः ] मा [जायते] उत्पन्न थाय छ [ तस्मात् ] तेथी [ ज्ञानिन: ] थानीन[ सर्वे भावाः ] सर्व मापो [ खलु ] ५२५२ [ ज्ञानमयाः ] ॥नमय ४ होय छे. [ च] भने, [ यस्मात् ] ॥२४॥ 3 [अज्ञानमयात् भावात् ] शानमय मामाथी [अज्ञानः एव ] मशानभय ४ [भावः] मा [जायते] उत्५ थाय छ [तस्मात् ] तेथी [ अज्ञानिनः ] Alu [ भावा:] मायो [अज्ञानमयाः ] मानमय ४ोय छे.
ટીકા ખરેખર અજ્ઞાનમય ભાવમાંથી જે કોઈ પણ ભાવ થાય છે તે સઘળોય અજ્ઞાનમયપણાને નહિ ઉલ્લંઘતો થકો અજ્ઞાનમય જ હોય છે, તેથી અજ્ઞાનીના ભાવો