________________
૧૧૬
***
गाथा - 93
સમયસાર સિદ્ધિ ભાગ-૪
केन विधिनायमास्रवेभ्यो निवर्तत इति चेत्
अहमेक्को खलु सुद्धो णिम्ममओ णाणदंसणसमग्गो । तम्हि ठिदो तचितो सव्वे एदे खयं णेमि ।। ७३ ।। अहमेकः खलु शुद्धः निर्ममतः ज्ञानदर्शनसमग्रः।
तस्मिन् स्थितस्तच्चित्तः सर्वानेतान् क्षयं नयामि ।। ७३ ।।
अहमयमात्मा प्रत्यक्षमक्षुण्णमनन्तं चिन्मात्रं ज्योतिरनाद्यनन्तनित्यो दितविज्ञानघनस्वभावभावत्वादेकः, सकलकारकचक्रप्रक्रियोत्तीर्णनिर्मलानु-भूतिमात्रत्वाच्छुद्धः, पुद्गलस्वामिकस्य क्रोधादिभाववैश्वरूपस्य स्वस्य स्वामित्वेन नित्यमेवापरिणमनान्निर्ममतः, चिन्मात्रस्य महसो वस्तुस्वभावत एव सामान्यविशेषाभ्यां सकलत्वात् ज्ञानदर्शनसमग्रः, गगनादिवत्पारमार्थिको वस्तुविशेषोऽस्मि । तदहमधुनास्मिन्नेवात्मनि निखिलपरद्रव्य प्रवृत्तिनिवृत्त्या निश्चलमवतिष्ठमानः सकलपरद्रव्यनिमित्तकविशेषचेतनचञ्चल कल्लोलनिरोधेनेममेव चेतयमानः स्वाज्ञानेनात्मन्युत्प्लवमानानेतान् भावानखिलानेव क्षपयामीत्यात्मनि निश्चित्य चिरसंगृहीतमुक्तपोतपात्रः समुद्रावर्त इव झगित्येवोद्वान्तसमस्तविकल्पोऽकल्पितमचलितममलमात्मानमालम्बमानो विज्ञानघनभूतः खल्वयमात्मास्रवेभ्यो निवर्तते।
હવે પૂછે છે કે કઈ વિધિથી (-રીતથી ) આ આત્મા આસ્રવોથી નિવર્તે છે ? તેના ઉત્તરરૂપ ગાથા કહે છે:
छं खेऽ, शुद्ध, भभत्वहीन हुं, ज्ञानदर्शनपूर्ण छं;
खेमां रही स्थित, लीन खेमां, शीघ्र खा सौ क्षय 5. 93.
गाथार्थ:- ज्ञानी वियारे छे ङे: [ खलु ] निश्चयथी [ अहम् ] डुं [ एकः ] श्रेऽ धुं, [ शुद्धः ] शुद्ध छं, [ निर्ममतः ] भमतारहित छं, [ ज्ञानदर्शनसमग्रः ] ज्ञानदर्शनथी पूर्ण छं;[ तस्मिन् स्थितः ] ते स्वभावमां रडेतो, [ तच्चित्तः ] तेभां (-ते येतन्य-अनुभवमां ) लीन थतो (§)[ एतान् ][ सर्वान् ] श्रेधाहि सर्व खासवोने [ क्षयं ] क्षय [ नयामि ] पभाडुं छं.
ટીકા:-હું આ આત્મા-પ્રત્યક્ષ અખંડ અનંત ચિન્માત્ર જ્યોતિ-અનાદિ-અનંત નિત્યअध्य३५ विज्ञानघनस्वभावभावपणाने सीधे खेड छं; (र्ता, दुर्भ, दुरा, संप्रधान, અપાદાન અને અધિક૨ણસ્વરૂપ ) સર્વ કારકોના સમૂહની પ્રક્રિયાથી પાર ઊતરેલી જે નિર્મળ અનુભૂતિ, તે અનુભૂતિમાત્રપણાને લીધે શુદ્ધ છું; પુદ્ગલદ્રવ્ય જેનું સ્વામી છે એવું જે ક્રોધાદિભાવોનું વિશ્વરૂપપણું (અનેકરૂપપણું) તેના સ્વામીપણે પોતે સદાય નહિ પરિણમતો હોવાથી મમતારહિત છું; ચિન્માત્ર જ્યોતિનું ( આત્માનું), વસ્તુસ્વભાવથી