SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ સમયસાર સિદ્ધિ ભાગ-૨ O (ગાથા – ૨૦ થી રર અબ શિષ્ય પ્રશ્ન કરતા હૈ. અપ્રતિબદ્ધ કૈસે, આ અજ્ઞાની હૈ, મૂંઢ હૈ, અધર્મી જ હૈ એ કૈસે પહેચાના જાતા હૈ? ઉસકી પહેચાન કયા? સમજમેં આયા? હૈ ? શિષ્ય प्रश्न २॥ है प्रभु ! | सशानी है, ॥ सप्रतियुद्ध है, मूंढ है, अधा है, આહાહા.. કૈસે પહેચાના જા સકતા હૈ? ઉસકા ચિહ્ન બતાઈએ, ઉસકા કોઈ લક્ષણ बामे. ननु कथमयमप्रतिबुद्धो लक्ष्येत अहमेदं एदमहं अदमेदस्स म्हि अत्थि मम एदं। अण्णं जं परदव्वं सचित्ताचित्तमिस्सं वा।।२०।। आसि मम पुव्वमेदं एदस्स अहं पि आसि पुव्वं हि। होहिदि पुणो ममेदं एदस्स अहं पि होस्सामि।।२१।। एयं तु असब्भूदं आदवियप्पं करेदि संमूढो। भूदत्थं जाणंतो ण करेदि दु तं असंमूढो।।२२।। अहमेतदेतदहं अहमेतस्यास्मि अस्ति ममैतत्। अन्यद्यत्परद्रव्यं सचित्ताचित्तमिश्रं वा।।२०।। आसीन्मम पूर्वमेतदेतस्याहमप्यासं पूर्वम्। भविष्यति पुनर्ममैतदेतस्याहमपि भविष्यामि।।२१।। एतत्त्वसद्भूतमात्मविकल्पं करोति सम्मूढः। भूतार्थ जानन्न करोति तु तमसम्मूढः ।।२२।। - यथाग्निरिन्धनमस्तीन्धनमग्निरस्त्यग्नेरिन्धनमस्तीन्धनस्याग्निरस्ति, अग्नेरिन्धनं पूर्वमासीदिन्धनस्याग्निः पूर्वमासीत्, अग्नेरिन्धनं पुनर्भविष्यतीन्धनस्याग्नि: पुनर्भविष्यतीतीन्धन एवासद्भूताग्निविकल्पत्वेनाप्रतिबुद्धः कश्चिल्लक्ष्येत, तथाहमेतदस्म्येतदहमस्ति ममैतदस्त्येतस्याहमस्मि, ममैतत्पूर्वमासीदेतस्याहं पूर्वमासं, ममैतत्पुनर्भविष्यत्येतस्याहं पुनर्भविष्यामीति परद्रव्य एवासद्भूतात्मविकल्पत्वेनाप्रतिबुद्धो लक्ष्येतात्मा। नाग्निरिन्धनमस्ति नेन्धनमग्निरस्त्यग्निरग्निरस्तीन्धनमिन्धनमस्ति नाग्नेरिन्धनमस्ति नेन्धनस्याग्निरस्त्यग्नेरग्निरस्तीन्धनस्येन्धनमस्ति, नाग्नेरिन्धनं पूर्वमासीन्नेन्धनस्याग्निः
SR No.008306
Book TitleSamaysara Siddhi 2
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherSimandhar Kundkund Kahan Adhyatmik Trust Rajkot
Publication Year2004
Total Pages643
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy