________________
Version 001: remember to check http://www.AtmaDharma.com for updates
૩૨૬
m
aa
+
कथं व्यवहारस्य प्रतिपादकत्वमिति चेत्जो हि सुदेणहिगच्छदि अप्पाणमिणं तु केवलं सुद्ध। तं सुदकेवलिमिसिणो भणंति लोयप्पदीवयरा।।९।। जो सुदणाणं सव्वं जाणदि सुदकेवलिं तमाहु जिणा। णाणं अप्पा सव्वं जम्हा सुदकेवली तम्हा।।१०।।जुम्म।।
यो हि श्रुतेनाभिगच्छति आत्मानमिमं तु केवलं शुद्धम्। तं श्रुतकेवलिनमृषयो भणन्ति लोकप्रदीपकाराः।।९।। यः श्रुतज्ञानं सर्व जानाति श्रुतकेवलिनं तमाहुर्जिनाः।
ज्ञानमात्मा सर्व यस्माच्छ्रुतकेवली तस्मात्।।१०।।युग्मम्। यः श्रुतेन केवलं शुद्धमात्मानं जानाति स श्रुतकेवलीति तावत्परमार्थो; यः श्रुतज्ञानं सर्व जानाति स श्रुतकेवलीति तु व्यवहारः। तदत्र सर्वमेव तावत् ज्ञानं निरूप्यमाणं किमात्मा किमनात्मा ? न तावदनात्मा, समस्तस्याप्यनात्मनश्चेतनेतरपदार्थपञ्चतयस्य ज्ञानतादात्म्यानुपपत्तेः। ततो गत्यन्तराभावात् ज्ञानमात्मेत्यायाति। अत: श्रुतज्ञानमप्यात्मैव स्यात्। एवं सति यः आत्मानं जानाति स श्रुतकेवलीत्यायाति, स तु परमार्थ एव। एवं ज्ञानज्ञानिनोर्मेदेन व्यपदिशता व्यवहारेणापि परमार्थमात्रमेव प्रतिपाद्यते, न किञ्चिदप्यतिरिक्तम्। अथ च यः श्रुतेन केवलं शुद्धमात्मानं जानाति स श्रुतकेवलीति परमार्थस्य प्रतिपादयितुमशक्यत्वाद्यः श्रुतज्ञानं सर्वं जानाति स श्रुतकेवलीति व्यवहारः परमार्थप्रतिपादकत्वेनात्मानं प्रतिष्ठापयति।
હવે, એ પ્રશ્ન ઉત્પન્ન થાય છે કે વ્યવહારનય પરમાર્થનો પ્રતિપાદક કેવી રીતે છે? તેના ઉત્તરરૂપ ગાથા સૂત્રો કહે છે -
શ્રુતથી ખરે જે શુદ્ધ કેવળ જાણતો આ આત્મને, લોકપ્રદીપકરા ઋષિ શ્રુતકેવળી તેને કહે. ૯. શ્રુતજ્ઞાન સૌ જાણે, જિનો શ્રુતકેવળી તેને કહે;
સૌ જ્ઞાન આત્મા હોઈને શ્રુતકેવળી તેથી ઠરે. ૧૦. Auथार्थ:- [ यः ] ७५ [हि ] निश्चयथा [ श्रुतेन तु] श्रुतशान43 [ इमं] ॥ अनुमगोयर [ केवलं शुद्धम् ] पण शुद्ध[आत्मानम् ] मामाने [ अभिगच्छति] सन्भुपथ छ [तं] तने [ लोकप्रदीपकरा:] लो ने प्रगट एन२[ ऋषयः] *षीश्वरो [ श्रुतकेवलिनम्] श्रुतवजी [भणन्ति ] हे छ; [ यः] ७५ [ सर्वं ] सर्व
Please inform us of any errors on Rajesh@AtmaDharma.com