SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates सर्वविशुद्धज्ञान अधिकार ५४७ नाहं तिर्यग्गतिनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ५०। नाहं मनुष्यगतिनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ५१। नाहं देवगतिनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ५२। नाहमेकेन्द्रियजातिनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ५३। नाहं द्वीन्द्रियजातिनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ५४। नाहं त्रीन्द्रियजातिनामकर्मफलं भुले, चैतन्यात्मानमात्मानमेव सञ्चेतये ५५। नाहं चतुरिन्द्रियजातिनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ५६। नाहं पञ्चेन्द्रियजातिनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ५७। नाहमौदारिकशरीरनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ५८। नाहं वैक्रियिकशरीरनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ५९। नाहमाहारकशरीरनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ६०। नाहं तैजसशरीरनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ६१। नाहं कार्मणशरीरनामकर्मफलं भुजे, चेतन्यात्मानमात्मानमेव सञ्चेतये ६२। नाहमौदारिकशरीराङ्गोपाङ्गनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ६३। नाहं वैक्रियिकशरीराङ्गोपाङ्गनाम कर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ६४। मैं तिर्यंचगतिनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ५०। मैं मनुष्यगतिनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ५१। मैं देवगतिनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ५२। मैं एकेन्द्रियजातिनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ५३। मैं द्वींद्रियजातिनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ५४। मैं त्रीन्द्रियजातिनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ५५। मैं चतुरिन्द्रियजातिनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ५६। मैं पंचेन्द्रियजातिनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ५७। मैं औदारिकशरीरनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ५८। मैं वैक्रियिकशरीरनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ५९। मैं आहारकशरीरनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ६०। मैं तैजसशरीरनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ६१। मैं कार्मणशरीरनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ ६२। मैं औदारिकशरीर-अंगोपांगनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ६३। मैं वैक्रियिकशरीरअंगोपांगनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ६४। Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008303
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorParmeshthidas Jain
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages664
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy