SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates समयसार ५४४ नाहं प्रचलादर्शनावरणीयकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये १२। नाहं प्रचलाप्रचलादर्शनावरणीयकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये १३। नाहं स्त्यानगृद्धिदर्शनावरणीयकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये १४।। नाहं सातवेदनीयकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये १५॥ नाहमसातवेदनीयकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये १६।। नाहं सम्यक्त्वमोहनीयकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये १७। नाहं मिथ्यात्वमोहनीयकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये १८। नाहं सम्यक्त्वमिथ्यात्वमोहनीयकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये १९ । नाहमनन्तानुबन्धिक्रोधकषायवेदनीयमोहनीयकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये २०। नाहमप्रत्याख्यानावरणीयक्रोधकषायवेदनीयमोहनीयकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये २१। नाहं प्रत्याख्यानावरणीयक्रोधकषायवेदनीयमोहनीयकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये २२। नाहं संज्वलन क्रोधकषायवेदनीयमोहनीयकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये २३ । नाहमनन्तानुबन्धिमानकषायवेदनीयमोहनीयकर्मफलंभुजे ,चैतन्यात्मानमात्मानमेव सञ्चेतये २४। मैं प्रचलादर्शनावरणीयकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। १२। मैं प्रचलाप्रचलादर्शनावरणीयकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। १३। मैं स्त्यानगृद्धिदर्शनावरणीयकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। १४। मैं शातावेदनीयकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। १५। मैं अशातावेदनीयकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। १६ । मैं सम्यक्त्वमोहनीयकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। १७। मैं मिथ्यात्वमोहनीयकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। १८। मैं सम्यक्त्वमिथ्यात्वमोहनीयकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। १९। मैं अनंतानुबंधिक्रोधकषायवेदनीयमोहनीयकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। २०। मैं अप्रत्याख्यानावरणीयक्रोधकषायवेदनीयमोहनीयकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। २१। मैं प्रत्याख्यानावरणीयक्रोधकषायवेदनीयमोहनीयकर्मके फलको नहीं भोगता. चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। २२। मैं संज्वलनक्रोधकषायवेदनीयमोहनीयकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। २३। मैं अनंतानुबंधिमान - कषायवेदनीयमोहनीयकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। २४। Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008303
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorParmeshthidas Jain
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages664
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy