________________
Version 001: remember to check http://www.AtmaDharma.com for updates
શ્રીમદ્ભગવકુંદકુંદાચાર્યદેવપ્રણીત
શ્રી નિયમસા૨: ગાથા ૭૭ થી ૮૧ શ્રી પદ્મપ્રભમલધારિદેવવિરચિત સંસ્કૃત ટીકા
(५२भार्थ-प्रतिमा अघि२) अथ पंचरत्नावतारः।
णाहं णारयभावो तिरियत्थो मणवदेवपज्जाओ। कत्ता ण हि कारइदा अणुमंता णेव कत्तीणं।७७।। णाहं मग्गणठाणो णाहं गुणठाण जीवठाणो ण। कत्ता ण हि कारइदा अणुमंता व कत्तीणं ।।७८।। णाहं बालो वुड्ढो ण चेव तरुणो ण कारणं तेसिं। कत्ता ण हि कारइदा अणुमंता व कत्तीणं ।।७९ ।। णाहं रागो दोसो ण चेव मोहो ण कारणं तेसिं। कत्ता ण हि कारइदा अणुमंता णेव कत्तीणं ।।८।। णाहं कोहो माणो ण चेव माया ण होमि लोहो हं। कत्ता ण हि कारइदा अणुमंता णेव कत्तीणं ।।८१।। नाहं
नारकभावस्तिर्यमामानुषदेवपर्यायः। कर्ता न हि कारयिता अनुमंता नैव कर्तृणाम्।। ७७।। नाहं मार्गणास्थानानि नाहं गुणस्थानानि जीवस्थानानि न। कर्ता न हि कारयिता अनुमंता नैव कर्तृणाम्।।७८ ।। नाहं बालो वृद्धो न चैव तरुणो न कारणं तेषाम्। कर्ता न हि कारयिता अनुमंता नैव कर्तृणाम्।। ७९।। नाहं रागो द्वेषो न चैव मोहो न कारणं तेषाम्। कर्ता न हि कारयिता अनुमंता नैव कर्तृणाम्।। ८०।। नाहं क्रोधो मानो न चैव माया न भवामि लोभोऽहम्। कर्ता न हि कारयिता अनुमंता नैव कर्तृणाम्।। ८१।।
Please inform us of any errors on rajesh@AtmaDharma.com