SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates रत्नत्रयस्वरूपाख्यानमेतत्। भेदोपचाररत्नत्रयमपि तावद् विपरीताभिनिवेशविवर्जितश्रद्धानरूपं भगवतां सिद्धिपरंपराहेतुभूतानां पंचपरमेष्ठिनां चलमलिनागाढविवर्जितसमुपजनितनिश्चलभक्तियुक्तत्वमेव। विपरीते हरिहिरण्यगर्भादिप्रणीते पदार्थसार्थे ह्यभिनिवेशाभाव इत्यर्थः। संज्ञानमपि च संशयविमोहविभ्रमविवर्जितमेव। तत्र संशयः तावत् जिनो वा शिवो वा देव इति। विमोहः शाक्यादिप्रोक्ते वस्तुनि निश्चयः। विभ्रमो ह्यज्ञानत्वमेव। पापक्रियानिवृत्तिपरिणामश्चारित्रम्। इति भेदोपचाररत्नत्रयपरिणतिः। तत्र जिनप्रणीतहेयोपादेयतत्त्वपरिच्छित्तिरेव सम्यग्ज्ञानम्। अस्य सम्यक्त्वपरिणामस्य बाह्यसहकारिकारणं वीतरागसर्वज्ञमुखकमलविनिर्गतसमस्तवस्तुप्रतिपादनसमर्थद्रव्यश्रुतमेव तत्त्वज्ञानमिति। ये मुमुक्षवः तेऽप्युपचारतः पदार्थनिणयहेतुत्वात् अंतरंगहेतव इत्युक्ताः दर्शनमोहनीयकर्मक्षयप्रभृतेः सकाशादिति। अभेदानुपचाररत्नत्रयपरिणतेर्जीवस्य टंकोत्कीर्णज्ञायकैकस्वभावनिजपरमतत्त्वश्रद्धानेन, तत्परिच्छित्तिमात्रांत-र्मुखपरमबोधेन, तद्रूपाविचलस्थितिरूपसहजचारित्रेण अभूतपूर्वः सिद्धपर्यायो भवति। यः परमजिनयोगीश्वरः प्रथमं पापक्रियानिवृत्तिरूपव्यवहारनयचारित्रे तिष्ठति, तस्य खलु व्यवहारनयगोचरतपश्चरणं भवति। सहजनिश्चयनयात्मकपरमस्वभावात्मकपरमात्मनि प्रतपनं तपः। स्वस्वरूपाविचलस्थितिरूपं सहजनिश्चयचारित्रम् अनेन तपसा भवतीति। શ્રદ્ધાન વિ૫રીત-અભિનિવેશવિહીન તે સમ્યકત્વ છે; સંશય-વિમોહ-વિભ્રાંતિ વિરહિત જ્ઞાન સમ્યજ્ઞાન છે. ૫૧. ચલ-મલ-અગાઢપણા રહિત શ્રદ્ધાન તે સમ્યકત્વ છે; } આદેય-હેય પદાર્થનો અવબોધ સમ્યજ્ઞાન છે. પ૨. જિનસૂત્ર સમક્તિહેતુ છે, ને સૂત્રજ્ઞાતા પુરુષ જે; ते अंततु, मोक्षय भने. ५3. સમ્યકત્વ, સમ્યજ્ઞાન તેમ જ ચ૨ણ મુક્તિપંથ છે; તેથી કહીશ હું ચરણને વ્યવહાર ને નિશ્ચય વડે. ૫૪. વ્યવહારનયચારિત્રમાં વ્યવહારનું તપ હોય છે; તપ હોય છે નિશ્ચય થકી, ચારિત્ર જ્યાં નિશ્ચયનયે. ૫૫. अन्वयार्थ:-[ विपरीताभिनिवेशविवर्जितश्रद्धानम् एव] विपरीत. * ममिनिवेश रहित श्रद्धान ते ४ [ सम्यक्त्वं] सभ्यत्व छ; [ संशयविमोहविभ्रमविवर्जितम् ] संशय, विमो ने विभ्रम २हित (न) ते [ संज्ञानम् भवति ] सम्यान छे. * अभिनिवेश = अभिप्राय; आग्रह. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008279
Book TitlePravachana Navneet 2
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year
Total Pages320
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy