________________
स्वोपज्ञभाष्ययुतं
[ गाथा तत्थ जहण्णादी तू, जाच उ उकोस ओहिणाणं तु । वइते परिणामे, गाहाहि इमं तु वोच्छामि ॥५१॥ जावतिया तिसमयाहारगस्स मुहुमस्स पणगजीवस्स । ओगाहणा जहण्णा, ओहीखेत्तं जहण्णं तु ॥५२॥ सव्वबहुअगणिजीवा, णिरंतरं जत्तियं भरेजसु । खेत्तं सव्वदिसागं, परमोहीखेत णिहिहो ॥५३॥ अंगुलमावलियाणं, भागमसंखेज दोसु संखेजा। अंगुलमावलियंतो, आवलिया अंगुलपुहत्तं ॥५४॥ हत्थम्मि मुहुर्ततो, दिवसंतो गाउयम्मि बोद्धव्यो । जोयण दिवसपुहत्त, पक्वतो पण्णवीसाए ॥१६॥ भरहम्मि अद्धमासो, जंबुद्दीवे य साहिओ मासो । वासं तु मणुयलोए, वासपुहत्तं च रुयगम्मि ॥५६॥ संखेन्जम्मि उ काले, दीव-समुद्दा उ होंति संखेज्जा । कालम्मि असंखेज्जे, दीव-समुद्दा वि भइयव्वा ॥५७॥ काले चउण्ह वुडो, कालो भइयव्यो खेत्तवुडीए। बुडीऍ दव-पज्जव, भजितव्वा खेत्त-काला उ ॥५०॥ मुहुमो य होति कालो, तत्तो सुहुमयरय हवति खेतं । अंगुलसेढीमेत्ते, ओसप्पिणीओ असंखेज्जा ॥१९॥ तिसमयहारादीणं, गाहाणऽढण्ह वी सरूवं तु । वित्थरयो वण्णेज्जा, जह हेट्ठाऽऽवस्सए भाणियं ॥६०॥ एवं तु वडमाणो, ओही उ समासओ समक्खाओ । एत्तो परिहायंतं, ओहीणाणं इमं होति ॥६१॥ अज्झवसाठाणेहिं, अपसत्थेहि वड्डमाणचारित्ते ।
संकिस्समाणचित्ते, समंततो हायते ओही ॥२॥ ६२ अज्झवसाठाणेहिं अध्यवसायस्थानः । 'अज्झवसा' इत्यत्र यकारलोपेऽवशिष्टो "अंकारः 'सा'मध्ये प्रविष्टः ॥
हीयमानकोऽवधिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org